________________ 114 अभिधर्मसमुच्चयभाष्यम् श्चार्याणिकदृष्टिः, अनुपायप्रयुक्तस्य तत्फलानवाप्तेः। (xxi) अनवद्यतादृष्टिनिःसरण[T. 103 B]दृष्टिश्चावरणोपचयदृष्टिः, मिथ्याप्रतिपद्यमानस्यावरणक्षयासंभवात् / (xxii) अवज्ञादृष्टि: प्रकोपदृष्टिश्चापुण्यप्रसवदृष्टिः, सद्धर्मसब्रह्मचारिविप्रतिपत्तिमुखेन महाक्षतिसमासादनात् / (xxiii) विपरीतष्टि: प्रसवदष्टिश्च वैफल्यदृष्टिः, [अ] सम्यग्धर्मताव्यवस्थापनग्रहणग्राहणविशेषा'नधिगमात् / (xxiv) अनभ्युपगमदृष्टिः कुसतिदृष्टिश्च निग्राह्यदृष्टिः, [अन्यायेन वादं कुर्वतो जयासंभवात् / (xxv) सत्कारदृष्टिरभ्याख्यानदृष्टिः, अतदाख्यायिनि तत्समारोपणात् / (xxvi) दृढमूढ तादृष्टिरकथ्यदृष्टिः, मिथ्याभिनिवेशिना सह सां' [Ms. 107 A]कथ्यप्रतिषेधानिरर्थकतामुपादाय / (xxvii) मूलदृष्टिर्महादृष्टिः, तत प्रायत्यां पुष्टतरसर्वदृष्टिगतप्रतापनात् / (xxviii) सर्वा एताः सप्त*. विशतिदृष्टयोऽभिमानदृष्टिः, अभूताभिमानसमुत्थितत्वात् / अत एवानन्तरं तत्रैव सूत्र उक्तमितीमाः सप्तदश समानाः दश भवन्ति, दश समाना: सप्तदश भवन्ति, सप्तविंशतिः समाना एका भवति, एका समाना सप्तविंशतिर्भवन्तीति / / 5 1336 निःस्वभावाः सर्वधर्माः यस्मात्स्वयमेषां भावो नास्ति, प्रत्ययांस्त्वपेक्ष्य भावो [T. 104 A] न. प्रतिषिध्यते। येन वा स्वभावेनैते पूर्व[Ch. 752 A]मभूवन्न तेन स्वेन भावेन भूयः शक्यमे भिर्भवितुमिति निःस्वभावाः / प्राप्ताभ्रष्टलक्षणानामपि प्रत्युत्पन्नानां स्वे भावेऽवस्थानाभावानिःस्वभावाः / यादशो वाऽदृष्टसत्यधर्माणां स्वभावो लक्षणमभिलापप्रपञ्चवासनामुखेन गृह्यते तेन वालग्राहानुरूपेण स्वभावेन वि[र] हितत्वानि:स्वभावा: / / अपि खलु सर्वधर्मा उच्यन्ते त्रयः स्वभावाः। तत्र परिकल्पितस्य स्वलक्ष[Ms. 107 B]णमेव नास्त्यतः स्वलक्षणनिःस्वभावतया नि:स्वभावः / परतन्त्रस्य स्वयमुत्पत्तिर्नास्ति प्रत्ययापेक्षणादतो नास्य स्वेन भावेन भाव इत्युत्पत्तिनिःस्वभावतया निःस्वभावः / परिनिष्पन्नो विशुद्ध्यालंबनत्वात् परतन्त्रपरिकल्पितलक्षणाभावस्वभावत्वाच्च परमार्थश्चैष निःस्वभावताप्रभावितश्चेति परमार्थनि:स्वभावतया निःस्वभावः / इत्येवं च कृत्वा निःस्वभावाः सर्वधर्मा द्रष्टव्याः, न तु सर्वथालक्षणाभावमधिकृत्येति / / 5 134. अपि खलु महायाने तथागतस्य सर्वेऽभिप्रायाः संक्षेपेण चत्वारो भवन्ति / तद्यथा (i) समताभिप्रायो यदाह - अहमेव तस्मिन् समये विपश्यी 1. Ch. adds फल. 2. Ms. ल. 3. Ms. सा. Ms. appears as raftaareatato 5. T. chapter VIII. 6. Ms. ख्ये, 4. M.