________________ 58] . [ श्रीमदागमसुधासिन्धुः सप्तमो विभागा 2 / तए णं से सुसेणे सेणावई हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं हय-गय-रह-पवरजोहकलिगाए चाउरंमिणीए सेणाए सद्धिं संपरिबुडे महया-भड-चडगर-पहगर-वंदपरिक्खित्ते महया-उकिट्ठ-सीहणायबोल-कलकलसणं समुद्द-रवभूयंपिव करेमाणे 2 सब्विद्धीए सव्वज्जुईए सव्ववलेणं जाव निग्घोसनाइएणं जेणेव सिंधू महागई तेणेव उवागच्छइ 2 त्ता चम्मरयणं परामुसइ 3 / तए णं तं सिरिखच्छसरिसरूवं मुत्ततारद्धचंदचित्तं अयलमकंपं अभेजकवयं जंतं सलिलासु सागरेसु श्र उत्तरणं दिव्वं चम्मरयणं सणसत्तरसाइं सव्वधराणाइं जत्थ रोहंति एगदिवसेण वाविश्राई, वासं णाऊण चकवट्टिणा परामुढे दिव्वे चम्मरयणे दुब्बालस जोश्रणाई तिरिनं पवित्थरइ तत्थ साहिबाई 4 / तए णं से दिव्वे चम्मरयणे सुसेणसेणावणा परामुढे समाणे खिप्पामेव णावाभूए जाए श्रावि होत्था 5 / तए णं से सुसेणे सेणावई सखंधावारबलवाहणे णावाभूयं चम्मरयणं दुरूहइ 2 ता सिंधु महाणई विमलजलतुंगवीचिं णावाभूएणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिराणे 6 / तत्रो महाणईमुत्तरित्तु सिंधु अप्पडिहयसासणे श्र सेणावई कहिंचि गामागरणगरपव्वयाणि खेडकब्बडमडंबाणि पट्टणाणि सिंहलए बब्बरए श्र सव्वं च अंगलोयं बलायालोमं च परमरम्मं जवणदीवं च पवर-मणि-रयणग-कोसागारसमिद्धं प्रारबके रोमके अ अलसंडवि. सयवासी श्र पिक्खुरे कालमुहे जोणए अ उत्तरखेपद्धससिश्राश्रो श्र मेच्छजाई बहुप्पगारा दाहिणवरेण जाव सिंधुसागरंतोत्ति सव्वपवरकच्छ च श्रोत्रवेऊण पडिणिश्रत्तो बहुसमरमणिज्जे श्र भूमिभागे तस्स कच्छस्स सुहणिसगणे 7 / ताहे ते जणवयाण गगराण पट्टणाण य जे श्र तहिं सामिश्रा पभूत्रा आगरपती श्र मंडलपती अ पट्टणपती असव्वे घेत्तूण पाहुडाई अाभरणाणि भूसणाणि रयणाणि य वत्थाणि श्रमहरिहाणि अगणं. च जं बरिटुं रायारिहं च इच्छिश्रव्वं एवं सेणावइस्स उवणेति मत्थयकयंज