SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 50 ] . . [ श्रीमदागमसुधासिन्धुः सप्तमो विभागः साहरइ 2 ता एवं वयासी-केस णं भो एस अपत्थिअपत्थए दुरंतपंतलक्खणे हीणपुराणचाउद्दसे हिरिसिरिपरिवजिए जे णं मम इमाए एत्राणुरुवाए दिव्वाए देविद्धीए दिवाए देवजुईए दिव्वेणं दिव्वाणुभावेणं लद्धाए पत्ताए अभिसमराणागयाए उप्पिं अप्पुस्सुए भवणंसि सरं णिसिरइत्तिकटु सीहासणाश्रो अभुट्ठई 2 ता जेणेव से णामाहयंके सरे तेणेव उवागच्छइ 2 ता तं णामाहयंकं सरं गेराहइ णामकं अणुप्पवाएइ णामकं श्रणुप्पवाएमाणस्स इमे एयारूवे अब्भत्थिए चिंतिए पत्थिए . मणोगए संकप्पे समुप्पजित्था-उप्परणे खलु भो ! जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचकवट्टी तं जीप्रमेयं तीअपच्चुष्पराणमणागयाणं मागहतित्थकुमाराणं देवाणं राईणमुवत्थाणीअं करेत्तए, तं गच्छामि णं अहंपि भरहस्स रराणो उवत्थाणीअं करेमित्तिकटु एवं संपेहेइ संपेहेत्ता हारं मउडं कुंडलाणि अकडगाणि श्र तुडिपाणि श्र वत्थाणि अ श्राभरणाणि श्र सरं च णामाहयक मागहतित्थोदगं च गेराहई गिरिहत्ता ताए उकिटाए तुरियाए चवलाए जयणाए सीहाए सिग्याए उद्धुश्राए दिव्वाए देवगईए वीईवयमाणे 2 जेणेव भरहे राया तेणेव उवागच्छइ 2 त्ता अंतलिक्खपडिवराणे सखिखिणीबाई पंचवरणाई क्त्याई पवर परिहिए करयलपरिग्गहियं देसणहं सिर जाव अंजलि कटु भरहं रायं जएणं विजएणं वद्धावेइ 2 ता एवं वयासी-अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरच्छिमेणं मागहतित्थमेराए तं श्रहरणं देवाणुप्पियाणं विसयवासी बहराणं देवाणुप्पिाणं श्राणत्तीकिंकरे अहरणं देवाणुप्पियाणं पुरच्छिमिल्ले अंतवाले तं पडिच्छंतु णं देवाणुप्पिया ! ममं इमेयास्वं पीइदाणंतिकटु हारं मउडं कुडलाणि अ कडगाणि श्र जाव मागहतित्थोदगं च उवणेइ 4 / तए णं से भरहे राया मागहतित्थकुमारस्स. देवस्स इमेयास्वं पीइदाणं पडिच्छइ 2 ता मागहतित्थकुमारं देवं सकारेइ सम्माणेइ
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy