________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्गसूत्र : तृतीयो वक्षस्कारः ] [ 46 जोहकलिगाए सद्धिं संपरिबुडे महया-भड-चडगर-पहगर-वंदपरिविखत्ते चक्करयण-देसिंघमग्गे अणेग-रायवर-सहस्साणुयायमग्गे महया उक्किट्ठः सीहणाय-बोल-कलकलरवेणं पक्खुभित्र-महासमुद्द-रवभूपिव करेमाणे 2 पुरस्थिमदिसाभिमुहे मागहतित्थेणं लवणममुद्द योगाहइ जाव से रहवरस्स कुप्परा उल्ला 1 / तए णं से भरहे राया तुरगे निगिराहई 2 त्ता रहं ठवेइ 2 ता धणु परामुसइ 2 / तए णं तं अइरुग्गय-बालचंद-इंदधणुसनिकासं वर-महिस-दरिश्र-दप्पिय-दढयण-सिंगरइअसारं उरगवरपवरगवलपवरपरहुअ-भमर-कुल-णीलि-णिद्ध-धंतधोत्रपट्ट णिउणोवित्र मिसिमिसितमणिरयण--घंटिश्राजाल-परिविखत्तं तडितरण-किरण-तवणिज-बद्धचिंधं ददर-मलयगिरि-सिहरकेसर-चामर-वालद्धचंदचिं, कालहरिश्र रत्त-पीश्रसुकिल्ल-बहुराहारुणि-संपिणद्धजीवं जीविअंतकरणं चलजीवं धा गहिऊण से णरवई उसु च वरखइरकोडिग्रं वइरसारतोंडं कंचण-मणि-कणग-रयंणधोइट्ठसुकयपुखं अणेग-मणिरयण-विविहसुविरइय-नामचिधं वइसाहं ठगईऊण गणं अायतकराणायतं च काऊण उसुमुदारं इमाई वयणाई तत्थ भाणित्र से परवई-हंदि सुणंतु भवंतो बाहिरो खलु सरस्स जे देवा / णागासुरा सुवराणा तेसि खु णमो पणिवयामि // 1 // हंदि सुणंतु भवतो श्रभितरो सरस्स जे देवा / णागासुरा सुवराणा सव्वे मे ते विसयवासी // 2 // इतिकटु उसु णिसिरइत्ति-'परिगरणिगरिश्रमज्झा पाउछुत्रसोभमाणकोसेजो। चित्तेण सोभए धणुवरेण इंदोव्व पचक्खं // 3 // तं चंचलायमाणं पंचमिचंदोवमं महाचावं / छजइ वामे हत्थे परवइणो तमि विजयमि // 4 // तए णं से सरे भरहेणं रगणा णिस? समाणे खिप्पामेव दुवालस जोत्रणाइं गंता मागहतित्थाधिपतिस्स देवस्स भवणंसि निवइए 3 / तए णं से मागहतित्थाहिवई देवे भाणंसि सरं णिवइयं पासइ 2 ता पासुरुत्ते रु? चडिकिए कुविए मिसिमिसेमाणे तिवलि भिडिं णिडाले