________________ श्रीनिरयावलिकासूत्र :: पुष्पचूलिका वर्गः 4 ] [ 493 दाणीयस्स पायवंदियागमित्तए 2 / अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह 3 / तते णं सा भूया दारिया राहाया जाव सरीरा चेडीचकवालपरिकिराणा सायो गिहायो पडिनिक्खमति 2 जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति 2 धम्मियं जाणप्पवरं दुरूढा 4 / तते णं सा भूया दारिया निययपरिवारपरिवुडा रायगिहं नगरं मझ मज्झेणं निग्गच्छति 2 जेणेव गुणसिलए चेइए तेणेव उबागच्छति 2 छत्तादीए तित्थकरातिसए पासति 2 धम्मियायो जाणप्पवरात्रो पचोरुभित्ता चेडीचकवालपरिकिराणा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छति 2 तिक्खुत्तो जाव पन्जुवासति 5 / तते णं पासे अरहा पुरिसादाणीए भूयाए दारियाए तीसे महइ० धम्मकहाए धम्म सोचा णिसम्म हट्टतुट्ठा वंदति 2 एवं वदासी-सदहामिणं भंते निग्गंथं पावयणं जाव अब्भुमि णं भंते निग्गंथं पावयणं से जहेव तुब्भे वदह जं नवरं देवाणुप्पिय ! अम्मापियरो श्रापुच्छामि 6 / तते णं ग्रहं जाव पव्वइत्तए 7 / अहासुहं देवाणुप्पिया ! 8 // सू० 115 / / तते णं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जाव दुरुहति 2 जेणेव रायगिहे नगरे तेणेव उवागता, रायगिहं नगरं मझ मज्झेणं जेणेव सए गिहे तेणेव उवागता, रहायों पचोरुहिता जेणेव अम्मापितरो तेणेव उवागता, करतल जहा जमाली श्रापुच्छति 1 / अहासुहं देवाणुप्पिए ! तते णं से सुदंसणे गाहावई विउलं असणं 4 उवक्खडावेति 2 मित्तनाति श्रामंतेति 2 जाव जिमिय भुत्तुत्तरकाले सूईभूते निक्खमण(उवक्खण)माणित्ता कोडुबिय पुरिसे सदावेति 2 एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! भूयादारियाए पुरिससहस्सवाहिणीयं सीयं उबट्टवेह 2 जाव पञ्चप्पिणह 2 / तते णं ते जाव पञ्चप्पिणंति / तते णं से सुदंसणे गाहावई भुयं दारियं राहायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरूहति 2 मित्तनातिनियगसंबंधिपरिजणेणं जाव रवेणं रायगिहं नगरं मझ मज्झेणं