________________ 464 ]. [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः जेणेव गुणसिलए चेइए तेणेव उवागते, छत्ताईए तित्थयरातिसर पासति 2 सीयं ठावेति 2 भूयं दारियं सीयायो पचोरुतेति 3 / तते णं तं भूयं दारियं अम्मापियरो पुरतो काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागते, तिखुत्तो वंदति नमंसति 2 एवं वदासी-एवं खलु देवाणुप्पिया ! भूया दारिया अम्हं एगा धूया इट्टा, एस णं देवाणुप्पिया ! संसारभउव्विग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयाति 2 तं एयं णं देवाणुप्पिया ! सिस्सिणिभिक्खं दलयति, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणीभिक्खं 4 / अहासुहं देवाणुप्पिए ! मा पडिबंधं करेह 5 / तते णं सा भूता दारिया पासेणं अरहापुरिसादाणीएणं एवं वुत्तासमाणी हट्ठा उत्तरपुरच्छिमं सयमेव श्राभरणमल्लालंकारं उम्मुयइ, जहा देवाणंदा पुष्फचूलाणं अंतिए जाव गुत्तबंभयारिणी. 6 // सू० 116 // तते णं सा भूता श्रजा राणदा कदाइ सरीरपायो(बाउ)सिया णं जाया यावि होत्था, अभिक्खणं 2 हत्थे धोवति, पादे घोवति एवं सीसं धोवति, मुहं धोवति, थणगंतराइं धोवति, कक्खंतराइं धोवति, गुमंतराइं धोवति, जत्थ जत्थ वि य णं ठाणं वा सिज्ज वा निसिहियं वा चेतेति तत्थ तत्थ वि य णं पुवामेव पाणएणं अभुक्खेति। ततो पच्छा ठाणं वा सिज्जं वा निसीहियं वा चेतेति 2 // सू० 117 // तते णं तातो पुष्फचूलातो अजातो भूयं अज्ज एवं वदासी-श्रम्हे णं देवाणुप्पिए समणीयो निग्गंथीयो इरियासमियायो जाव गुत्तबंभचारिणीयो, नो खलु कप्पति अम्हं सरीरपायोसियाणं होत्तए, तुमं च णं देवाणुप्पिए ! सरीरपायोसीया अभिक्खणं 2 हत्थे धोवसि जाव निसीहियं चेतेहि, तंणं तुमं देवाणुप्पिए एयरस ठाणस्स पालोएहि त्ति, सेसं जहा सुभदाए जाव पाडियक्कं उवस्सयं उपसंपजित्ता णं विहरति 1 / तते णं सा भूता अजा अणाहट्टिया श्रणिवारिया सच्छंदमई अभिक्खणं 2 हत्थे धोवति जाव निसीहियं चेतेति