________________ श्रीमत्सूर्यप्रज्ञप्तिसूत्रम् : प्रा० 10 प्रा० प्रा० 10 ] [ 385 मासस्त चरिमे दिवसे लेहटाणि चत्तारि पदाई पोरिसी भवति 6 / ता हेमंताणं ततियं मासं कति गक्खत्ता णेति ?, ता तिरिण गाक्खत्ता गति, तंजहा-पुस्से अस्सेसा महा, पुस्से चोदस अहोरत्ते णेति, अस्सेसा पंचदस अहोरते णेति, महा एगं अहोरत्त णेति, तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिरिण पदाइं अट्ठ गुलाई पोरिसी भवति 7 / ता हेमंताणं चउत्थं मासं कति णखता ऐति ?, ता तिरिण नक्खत्ता ऐति, तंजहा-महा पुन्वफग्गुणी उत्तराफग्गुणी, महा चोदस अहोरते णेति, पुव्वाफग्गुणी पनरस अहोरत्ते णेति, उत्तराफग्गुणी एगं अहोरत्तणेति, तसिं च णं मासंसि सोलस अंगुलाई पोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिरिण पदाई चत्तारि अंगुलाई पोरिसी भवति 8 | ता गिम्हाणं पढमं मासं कति णक्खत्ता ऐति ?, ता तिनि खत्ता ऐति, तंजहाउत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी चोदस अहोरते णेति, हत्थो पराणरस अहोरत्ते णेति, चित्ता एगं अहोरत्तं णेइ, तंसि च णं मासंसि दुवालअंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहटाइ य तिरिण पदाई पोरिसी भवति 1 / ता गिम्हाणं बितियं मासं कति णक्खत्ता णेति ?, ता तिरिण णक्खत्ता णेंति, तंजहाचित्ता साई विसाहा, चित्ता चोदस अहोरत्ते णेति, साती पराणरस अहोरत्ते णेति, विसाहा एगं अहोरत्तं णेति, तंसि च णं मासंसि अट्ठगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पदाई अट्ट अंगुलाई पोरिसी भवति 10 / गिम्हाणं ततियं मासं कति णक्खत्ता णेति ?, ता ति णक्खत्ता ऐति, तंजहा-विसाहा अणुराधा जेट्टामूलो, विसाहा चोदस अहोरत्ते णेंति, अणुराधा अट्ट (सत्त) (पणरस), जेट्टामूलं एग अहोरत्तं णेति, तसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए 46