________________ 384 ] [ श्रीमदागमसुधासिन्धुः सप्तमो विभागः वासाणं दोच्चं मासं कति णक्खत्ता गोंति ?, ता चत्तारि णक्खत्ता णेति, तंजहा-धणिट्ठा सतभिसया पुलपुट्ठवता उतरपोट्टवया, धणिट्ठा चोदस अहोरत्ते णेति, सयभिसया सत्त अहोरत्ते णेति, पुव्वाभवया अट्ठ अहोरत्ते इ, उत्तरापोट्ठवता एगं ग्रहोरत्तं णेति, तंसि णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पादाई ? अंगुलाई पोरिसी भवति 2 / ता वासाणं ततियं मासं कति णक्खत्ता णेति ?, ता तिरािण णक्खत्ता णिति, तंजहा-उत्तरपोट्टवता रेवती अस्सिणी, उत्तरापोट्टवता चोदस अहोरत्ते णेति, रेवती पराणस अहोरत्ते णेति, अस्सिणी एगं अहोरत्तं णेइ, तंसिं च णं मासंसि दुवालसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमदिवसे लेहत्थाई तिरिण पदाइं पोरिसी भवति 3 / ता वासाणं चउत्थं मासं कति णक्खत्ता णेंति ?, ता तिनि नक्खत्ता णति, तंजहा-अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस अहोरत्ते णेइ, भरणी पन्नरस अहोरत्ते गोइ, कत्तिया एगं अहोरत्तं णेइ, तंसिं च णं मासंसि सोलसंगुला पोरिसी छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिन्नि पयाइं चत्तारि अंगुलाई पोरिसी भवइ 4 / ता हेमंताणं पढमं मासं कइ गक्खत्ता ऐति ?, ता तिरािण णक्खत्ता गति, तंजहा-कत्तिया रोहिणी संगणा, कत्तिया चोदस अहोरत्ते णेति, रोहिणी पन्नरस अहोरत्ते णेति, संठाणा एगं अहोरत्तं ति, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिगिण पदाइं अट्ठ अंगुलाई पोरिसी भवति 5 / ता हेमंताणं दोच्चं मासं कति णक्खत्ता ऐति ?, चत्तारि णक्खत्ता णेंति, तंजहा-संाणा अदा पुणव्वसू पुस्सो, संठाणा चोद्दस अहोरत्ते णेति, अहा सत्त अहोरते णेति, पुणव्वसू अट्ठ अहोरत्ते णेति, पुस्से एगं अहोरत्तं ति, तंसि च णं मासंसि चउवीसंगुलापोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं