SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 386 / | श्रीमदागमसुधासिन्धुः / सप्तमो विभागः अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पादाणि य चत्तारि अंगुलाणि पोरिसी भवति 11 / ता गिम्हाणं घउत्थं मासं कति णक्खत्ता णेति ?, ता तिरिण णखत्ता णेति, तंजहा-मूलो पुव्वासाढा उत्तरासाढा, मूलो चोइस अहोरत्ते णेति, पुव्वासादा पराणरस अहोरत्ते णेति, उत्तरासादा एगं अहोरत्तं णेइ, तंसि च णं मासंसि वट्टाए समचउरंससंठिताए णग्गोधपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं दो पदाई पोरिसीए भवति 12 // सूत्रं 43 // दसमस्स पाहुडस्स दसमं पाहुडपाहुडं समत्तं // 10-10 // // अथ दशमप्राभृते एकादशमं प्राभृतप्राभृतम् // . ता कहं ते चंदमग्गा अाहितेति वदेजा ?, ता एएसि णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता जे णं सता चंदस्स दाहिणेणं जोनं जोएंति, अस्थि णक्खत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अस्थि णक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमद्दपि जोयं जोएंति, अस्थि णक्खत्ता जे णं चंदस्स दाहिणेणवि पमद्दपि जोयं जोएंति, अत्थि गाक्खत्ता जे णं चंदस्स सदा पमह जो जोएंति 1 / ता एएसि णं अट्ठावीसाए नक्खत्ताणं कतरे नक्खत्ता जे णं सता चंदस्स दाहिणेगां जोयं जोएंति ? तहेव जाव कतरे नक्खत्ता जे णं सदा चंदस्स पमह जोयं जोएंति ?, ता एतेसि णं अट्ठावीसाए नक्खत्ताणं तत्थ जे णं नक्खत्ता सया चंदस्स दाहिणेण जोयं जोएंति ते णं छ, तंजहा-संगणा श्रद्दा पुस्सो अस्सेसा हत्थो मूलो 2 / तत्थ जे ते णक्खत्ता जे णं सदा चंदस्स उत्तरेणं जोयं जोएंति, ते गां बारस, तंजहा-अभिई सवणो धणिट्ठा सतभिसया पुव्वभवया उत्तरापोट्ठवता रेवती अस्सिणी भरणी पुवाफग्गुणी उत्तराफग्गुणी साती 12, 3 / तत्थ जे ते णक्खना जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमद्दपि जोयं जोएंति ते णं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy