SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 37. ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः पोरिसीए च्छायं णिवत्तेत्ति याहिताति वदेजा, एगे एवमाहंसु 25, 1 / वयं पुण एवं वदामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच्च छाउद्दे से उच्चत्तं च छायं च पडुच लेसुद्दे से लेसं च छायं च पडुच्च उच्चत्तोद्दे से 2 / तत्थ खलु इमायो दुवे पडिवत्तीयो पराणत्तायो, तत्थेगे एवमाहंसु-ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसीच्छायं निव्वत्तेइ, अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिवत्तांत एगे एवमाहंसु 1, एगे पुण एवमाहेसु ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं णिवत्तेति अस्थि णं से दिवसे जंसि दिवसंसि सूरिए नो किंचि पोरिसिच्छायं णिवत्तेति 2, 2 / तत्थ जे ते एवमाहंसु ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसियं छायं णिवत्तेति, अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निव्वत्तेइ ते एवमाहंसु 3 / ता जता णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राई भवति, तेसिं च णं दिवसंसि सूरिए चउपोरिसीयं छायं निव्वत्तेति, ता उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेवणं णिबुड्ढेमाणे 4 / ता जता णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहराणए दुवालसमुहुत्ते दिवसे भवति, तंसि च णं दिवसंसि सूरिए दुपोरि. सियं छायं निव्वत्तेइ, तंजहा-उग्गमणमुहुत्तंसि य अस्थमणमुहुत्तंसि य, लेसं अभिवड्ढेमाणे नो चेव णं निवुडढेमाणे 5 / तत्थ णं जे ते एवमाहंसु ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसियं छायं णिव्वत्तेइ अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए णो किंचि पोरिसियं छायं णिव्यत्तेति ते एवमाहंसु 6 / ता जता णं मूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ते उक्कोसिए श्रद्वारसमुहुत्ते दिवसे
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy