SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सूर्यप्रज्ञप्तिसूत्र :: प्रा० 9] [ 366 // अथ नवमं प्राभृतम् // ता कतिकट्ठ ते सूरिए पोरिसीच्छायं णिवत्तेति अाहितेति वदेजा?, तत्थ खलु इमायो तिरिण पडिवत्तीयो पराणत्तायो, तत्थेगे एवमासु-जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते तावक्खेत्ते एगे एवमाहंसु 1 / एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तदणंतराइं बाहिराइं पोग्गलाई णो संतातीति एस णं से समिते तावक्खेत्ते एगे एवमाहंसु 2, एगे पुण एवमाहंसु ता जे णं पोग्गला सूरियस लेसं फुसंति ते णं पोग्गला अत्थेगतिया णो संतप्पंति अत्थेगतिया संतप्पंति, तत्थ अत्थेगइया संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई अत्थेगतियाई संतावेंति अत्थेगतियाइं णो संताति, एस ण से समिते तावक्खेत्ते, एगे एवमाहंसु 3, 1 / वयं पुण एवं वदामो, ता जायो इमायो चंदिमसूरियाणं देवाणं विमाणेहितो लेसायो बहित्ता उच्छूढा अभिणिसट्टायो पतावेंति, एतासि णं लेसाणं अंतरेसु अगणतरीयो छिण्णलेसायो संमुच्छंति, तते णं तायो छिराणलेस्सायो समुच्छियायो समाणीयो तदणंतराई बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते तावक्खेत्ते 2 // सूत्र 30 // ता कतिकट्ठे ते सूरिए पोरिसीच्छायं णिवत्तेति बाहितेति वदेजा ?, तत्थ खलु इमायो पणवीसं पडिवत्तीयो पराणत्तायो, तत्थेगे एवमाहंसु ता अणुसमयमेव सूरिए पोरिसिच्छायं णिवत्तेइ श्राहितेति वदेजा, एगे एवमाहंसु 1, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं णिवत्तेति अाहितेति वदेज्जा, एतेणं अभिलावेणं णेतव्वं, ता जायो चेव श्रोयसंठितीए पणुवीसं पडिवत्तीयो तायो चेव णेतव्वाश्रो, जाव अणुउस्सप्पिणीमेव सूरिए ता कतिको लालाई सतावेतीतिमा संच्छियायाधरणलेसायो
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy