SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीमत्सर्यप्रज्ञप्तिसूत्र :: प्रा०६ ] [ 371 भवति जहरिणया दुवालसमुहुत्ता राई भवति, तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेति, तंजहा-उग्गमणमुहुत्तंसि अत्थमणमुहुत्तसि य लेसं अभिवड्ढेमाणे णो चेव णं णिव्वुड्ढेमाणे 7 / ता जया णं सूरिए सव्वबाहिरं मंडलं उबसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवति तंसि च णं दिवसंसि सूरिए णो किंचि पोरिसियं छायं णिवत्तेति, तंजहाउग्गमणमुहुत्तंसि य अस्थमणमुहुत्तसि य, नो चेव णं लेसं अभिवुड्ढेमाणे वा निवुड्ढेमाणे वा 8 ता कइकट्ठ ते सूरिए पोरिसीच्छायं निव्वत्तेइ श्राहियत्ति वइजा ?, तत्थ इमायो छण्णउइ पडिवत्तीयो पराणत्तायो, तत्थेगे एवमाहंसु, अस्थि णं ते से देसे जंसि णं देसंसि सूरिए एगपोरिसीयं छायं निव्वत्तेइ एगे एवमाहंसु, एगे पुण एवमाहंस, ता अस्थि णं से देसे जंसि देसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति, एवं एतेणं अभिलावेणं गोतव्वं, जाव छराणउतिं पोरिसियं छायं णिव्वत्तेति 16, 1 / तत्थ जे ते एवमाहंसु ता अस्थि णं से देसे जंमि णं देमंसि मूरिए एगोरिसियं चायं णिवत्तेति ते एवमाहंसु ता सूरियस्स णं सव्वहेटिमातो सूरप्पडिहितो बहित्ता अभिणिसट्टाहिं लेसाहिं ताडिजमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुप्समरमणिजायो भूमिभागायो जावतियं सूरिए उड्ढ उच्चत्तेणं एवतियाए एगाए श्रद्धाए एगेणं छायाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसीयं छायं णिवत्तेति 10 / तत्थ जे ते एवमाहंसु, ता अस्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसिं छायं णिवत्तेति, ते एवमाहंसु-ता सूरियस्स णं सबहेट्ठिमातो सूरियपडिधीतो बहित्ता अभिणिसट्टाहिं लेसाहिं ताडिजमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो जावतियं सूरिए उड्ढ उच्चत्तेणं एवतियाहिं दोहिं श्रद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं उमाए एत्थ णं से सूरिए दुपोरिसियं छायं णिवत्तेति 11 / एवं णेयव्वं जाव
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy