SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीमत् सूर्यप्रज्ञप्तिसूत्रं : प्रा०६ ] [ 361 धरणिसिंगंसि णं पब्वयंसि ता-पव्वतिदसि णं पव्वतंसि. ता पवयरायसि णं पव्वयसि सूरियस्स लेसा पडिहता श्राहिताति वदेजा, एगे एवमाहंसु 1 / वयं पुगा एवं वदामो-ता मंदरेवि पवुच्चति जाव पबयरायावि बुञ्चति 2 / ता जे णं पुग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिट्टावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेसंतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति 3 // सूत्रं 26 // सूरियपराणत्तीए भगवतीए पंचमं पाहुडं समत्तं // 5 // // अथ षष्ठं प्राभृतम् // ता कहं ते श्रीयसंठिती श्राहिताति वदेजा ?, तत्थ . खलु इमायो पणवीसं पडिवत्तीयो पराणत्ताश्रो, तत्थेगे एवमाहंसु ता अणुसमयमेव / / सूरियस्स ोया अराणा उप्पज्जे, अराणा प्रवेति, एगे एवमाहंसु 1, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सूरियस्स ोया अराणा उप्पजति अराणा प्रवेति 2, एतेणं अभिलावेणं णेतव्वा, ता अणुराइंदियमेव ता अणुपक्खमेव ता अणुमासमेव ता अणुउडुमेव ता अणुश्रयणमेव ता अणुसंवच्छरमेव ता अणुजुगमेव, ता अणुवाससयमेव ता अणुवाससहस्समेव ता अणुवाससय. सहस्समेव, ता अणुपुत्वमेव ता अणुपुव्व सयमेव ता अणुपुब्बसहस्समेव ता अणुपुव्वसतसहस्समेव, ता अणुपलितोवममेव ता. अणुपलितोवमसतमेव ता अणुपलितोवमसहस्समेव ता अणुपलितोवमेसयसहस्समेव, ता अणुसागरोवममेव, ता अणुसागरोवमसतमेव ता अणुसागरोवमसहस्समेव ता अणुमागरोवमसयसहस्समेव एगे एवमाहंसु, ता अणुउस्सप्पिणियोसप्पिणिमेव सूरियस्स भोया अण्णा उप्पजति अराणा अवेति, एगे एवमाहंसु 1 / वयं पुण एवं वदामो ता तीसं 2 मुहुत्ते सूरियस्स श्रोया अवहिता भवति, तेण परं सूरियस्स श्रोया अणवट्टित्ता भवति, 46
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy