SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 362 ) [ श्रीमदागमसुधासिन्धुः सप्तमो विभागः छम्मासे सूरिए प्रोयं णिबुडे ति छम्मासे सूरिए श्रोयं अभिवड्डे ति, णिक्वं. ममाणे मूरिए देसं णिवुड्ढे ति पविसमाणे सूरिए देसं अभिवुड्डइ 2 / तत्थ को हेतूति वदेजा ?, ता अयराणं जंबुद्दीवे 2 सव्वदीवसमुद्द जाव परिक्खेवेणं, ता जया णं सूरिए सबभंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राई भवति 3 / से णिक्खममाणे सूरिए णवं संवच्छरं श्रयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं एगेणं राइंदिएणं एगं भागं श्रोयाए दिवसखित्तस्स णिवुड्डित्ता रतणिवखेत्तस्स अभिवड्डित्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं सतेहिं छित्ता, तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं उणे दुवालसमुहुत्ता राई भवति दोहिं एगद्विभागमुहुत्तेहिं अहिया 4 / से णिक्खममाणे सूरिए दोच्चंसि अहोरसि अभितरतच्वं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरतच्चं मंडलं उपसंकमित्ता चारं चरति तता णं दोहिं राइदिएहिं दो भागे श्रोयाए दिवसखेत्तस्स णिबुड्डित्ता रयणिखित्तस्स अभिवड्डत्ता चारं चरति, मंडलं अट्ठारसतीसेहिं सएहि छेत्ता, तता णं अट्ठारसमुहुत्ते दिवसे भवति उहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहि एगट्ठिभागमुहुत्तेहिं अहिया 5 | एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयाणंतरायो तदाणंतरं मंडलातो मंडलं संकममाणे 2 एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगं 2 भागं श्रोयाए दिवसखेत्तस्स णिवुड्ढे माणे 2 रयणिखेत्तस्स अभिवड्ड मागो 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सबभंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वभंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एगं (सगं) तेसीतं भागसतं योयाए
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy