SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ 360 ] [ श्रीमदागमसुधासिन्धुः / सप्तमो विभागा सब्बबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं किंसंठिती तावखेत्तसंठिती श्राहिताति वदेजा ?, ता उद्धामुहकलंबुयापुप्फसंठिती तावक्खेत्तसंठिती श्राहिताति वदेजा 18 / एवं जं अभितरमंडले अंधकारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए में तहिं तावखेत्तसंठितीए तं बाहिर. मंडले अंधकारसंठितीए भाणियव्वं, जाव तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहराणए दुवालसमुहुत्ते दिवसे भवति 11 / ता जंबुद्दीवे 2 सूरिया केवतियं(खेत्तं) उड्डे तवंति केवतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ?, ता जंबुद्दीवे णं दीवे सूरिया एगं जोयणसतं उ8 तवंति अट्ठारस जोयणसताई अधे पतवंति सीतालीसं जोयणसहस्साई दुनि य तेवढे जोयणसते एकवीसं च सट्ठिभागे जोयणस्स तिरियं तवंति 20 // सूत्रं 25 // चउत्थं पाहुडं समत्तं // 4 // // अथ पञ्चमं प्राभृतम् // ...ता कस्सि णं सूरियस्स लेस्मा पडिहताति वदेज्जा ?, तत्थ खलु इमायो वीसं पडिवत्तीयो पराणत्तायो, तत्थेगे एवमाहंसु ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता आहिताति वदेज्जा, एगे एवमाहंसु 1, एगे पुण एवमाहंसु ता मेरुसि णं पव्वतंसि सूरियस्स लेस्सा पडिहता श्राहितावि वदेजा, एगे एवमाहेसु 2, एवं एतेणं अभिलावेणं भाणियव्वं, ता मणोरंमंसिणं पव्वयंसि, ता सुदंसणंसि णं पव्वयंसि, ता सयंपभंसि णं पव्वतंसि ता गिरिरायसि णं पव्वतंसि ता रतणुच्चयंसि णं पव्वतंसि ता सिलुचयंसि णं पव्वयंसि ता लोश्रममंसि णं. पव्वतंसि ता लोयणाभिसि णं पव्वतंसि ता अच्छसि णं पवतंसि ता सूरियावत्तंसि णं पव्वतंसि सूरियावरणसि.णं पव्वतंसि ता उत्तमंसि णं पव्वयंसि ता दिसादिस्सि णं पव्वतंसि ता. अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्वयंसि ता
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy