________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग मूत्र :: प्रथमो वक्षस्कारः / [ 11 पलियोवमट्टिईया हवंति पत्तेयपत्तेयं // 1 // रायहाणीयो जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरियं असंखेनदीवसमुद्दे वीईवइत्ता अराणमि जंबुद्दीवे दीवे बारस जोत्रणसहस्साइं योगाहित्ता, एत्थ णं रायहाणीयो भाणियब्वायो विजयरायहाणीसरिसयायो 1 // सूत्रं 14 // से केण?णं भंते ! एवं वुच्चइ वेअड्डे पव्वए वेअड्डे पव्वए ?, गोयमा ! वेअड्ढे णं पव्वए भरहं वासं दुहा विभयमाणे 2 चिटुइ, तंजहा-दाहिणड्डभरहं च उत्तरड्डभरहं च, वेबड्डगिरिकुमारे अ इत्थ देवे महिड्डीए जाव पलिग्रोवमट्टिइए परिवसइ, से तेण?णं गोयमा ! एवं वुचइ-वेअड्डे पव्वए 2, 1 / अदुत्तरं च णं गोश्रमा ! वेयड्डस्स पञ्चयस्स सासए णामधेज्जे पराणत्ते जंण कयाइ ण बासि ण कयाइ ण अत्थि ण कयाइ ण भविस्सइ भुविं च भवइ अ भविस्सइ अ धुवे णित्रए सासए अक्खए अव्वए अवटिए णिच्चे 2 ॥सूत्रं 15 // कहि णं भंते ! जंबुद्दीवे दीवे उत्तरड्डभरहे णामं वासे पराणते ?, गोयमा ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणे णं वेअड्डस्त पव्वयस्स उत्तरेणं पुरच्छिम-लवणसमुदस्स पञ्चच्छिमेणं पञ्चच्छिम-लवणसमुदस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरडभरहे णामं वासे पराणत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठिए दुहा लवणसमुद्दपुढे पुरच्छिमिल्लाए कोडीए पुरच्छिमिल्लं लवणसमुद्दपुढे पञ्चच्छिमिलाए जाव पुढे गंगासिंधूहिं महाणईहि तिभागपविभत्ते दोरिण अट्टतीसे जोत्रणसए तिगिण अ एगूणवीसइभागे जोगुणस्स विखंभेणं 1 / तस्स बाहा पुरच्छिमपञ्चच्छिमेणं अट्ठारस वाणउए जोत्रणसए सत्त य एगूणवीसइभागे जोत्रणस्स अद्धभागं च थायामेणं तस्स जीवा उत्तरेणं पाइणपडीणायया दुहा लवणसमुद्द पुट्ठा तहेव जाव चोदस जोणसहस्साई चत्तारि श्र एकहत्तरे जोगुणसए छच्च एगणवीसइभाए जोत्रणस्स किंचिविसेसूणे थायामेणं पराणत्ता 2 / तीसे धणुपट्टे दाहिणेणं चोदस जोअणसहस्साइं पंच अट्ठा