SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 10) [ श्रीमदागमसुधासिन्धुः :: सप्तमी विभागः एन्थ णं वेअड्डपव्वए दाहिण डभरहकूडे णामं कूडे पराणत्ते 1 / सिद्धाययणकूडप्पमाणसरिसे जाव तरस णं बहुसमरमणिजस्स भूमिभागरस बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडिसए पराणत्ते 2 / कोसं उट्ट उच्चत्तेणं श्रद्धकोसं विखंभेणं अभुग्गय-मूसियपहसिए जाव पासाईए 4, 3 / तस्स णं पासायवडंसगस्स बहुमज्भदेसभाए एत्थ णं महं एगा मणिपेडिया पराणत्ता, पंच धणुसयाई यायामविक्खंभेणं अड्डाइजाहिं धणुसयाई बाहनेणं सब्वमणिमई, तीने गा मणिगेटिशाण अशि सिंहावं परमानं, स्परियार भाणियव्वं 4 / से केपटेणं भंते ! एवं वुचइ-दाहिणड्डभरहकूडे 2 ?, गोयमा ! दाहिणड्डभरहकूडे णं दाहिणडभरहे णामं देवे महिड्डीए जाव पलियोवमट्टिईए परिवसइ, से णं तत्थ चउराहं सामाणियसाहस्सीणं चउराहं अग्गमहिसीणं सपरिवाराणं तिराहं परिसाणं सत्तरहं अणियाणं सत्तगहं अणियाहिबईणं सोलसराहं बायरवखदेवमाहस्सीणं दाहिणड्डभरहकूडस्म दाहिणड्डाए (भरहाए) रायहाणीए अराणेसि बहूणं देवाण य देवीण य जाव विहरइ 5 / कहि णं भंते ! दाहिणड्डभरहकूडस्स देवस्स दाहिणड्डा णामं रायहाणी पराणत्ता ?, गोयमा ! मंदरस्स पब्वतस्स दक्खिणेणं तिरियमसंखेजदीवसमुद्दे बीईवइत्ता अयराणं जंबुद्दीवे दीवे दविखणेणं वारस जोयणसहस्साइं योगाहित्ता एत्थ णं दाहिणड्डभरहकूडस्स देवस्म दाहिणड्ढ. भरहा णामं रायहाणी भाणियव्या जहा विजयस्म देवस्स 6 / एवं सव्वकूडा णेयव्वा जाव वेसमणकूडे परोप्परं पुरच्छिमपञ्चस्थिमेणं, इमेसि (इमा से) वराणावासे, गाहा–'मज्झे वेअड्डस्स उ कणयमया तिरािण होंति कूडा उ / सेसा पव्वयकूडा सब्वे रयणामया होति // 1 // माणिभद्दकूडे 1 वेयड्डकूडे 2 पुराणभद्दकूडे 3 एए तिरिण कूडा कणगामया सेसा छप्पि रयणमया 7 / दोराहं विसरिसणामया देवा कयमालए चेय णट्टमालए चेव, सेसाणं छराहं सरिसणामया-जराणामया य कूडा तन्नामा खलु हवंति ते देवा /
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy