SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 334 ] [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राती दोहिं एगट्ठिभागमुहुत्तेहिं अधिया 4 / से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तैसि उत्तराए अंतराए भागाते तस्सादिपदेसाए श्रभितरं तच्चं दाहिणं अद्धमंडलं संठिति उवसंकमित्ता चारं चरति 5 ! ता जया णं सूरिए अभितरं तच्चं दाहिणं श्रद्धमंडलं संठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहिं अधिया 6 / एवं खलु एएणं उबाएणं णिक्खममाणे सूरिए तदणंतरातो तदाणंतरंसि तंसि 2 देसंसि तं तं श्रद्धमंडलसंठिति संकममाणे 2 दाहिणाए 2 अंतराए भागाते तस्सादिपदेसाते. सव्वबाहिरं उत्तरं श्रद्धमंडलसंठिति उवसंकमित्ता चारं चरति 7 / ता जया णं सूरिए सब्बबाहिरं उत्तरं श्रद्धमंडलसंठिति वसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवति = | एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पजवसाणे 1 / से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराते अंतरभागाते तस्सादिपदेसाते बाहिराणंतरं दाहिणं अद्धमंडलसंदिति उवसंकमित्ता चारं चरति 10 / ता जया णं सूरिए बाहिराणंतरं दाहिणद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहि अहिए 11 / से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि दाहिणाते अंतराए भागाते तस्सादिपदेसाए बाहिरंतरं तच्चं उत्तरं श्रद्धमंडलसंठिति उवसंकमित्ता चारं चरति 12 / ता जया णं सूरिए बाहिरं तच्चं उत्तरं श्रद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चहि एगट्ठिभागमुहुत्तेहिं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy