________________ श्रीमत् सूर्यप्रज्ञप्तिसूत्रम् :: प्रा० 1 प्रा० प्रा० 2 ] अधिये 13 / एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदाणंतराउ तदाणंतरं तंसि 2 देसंसि तं तं श्रद्धमंडलसंठितिं संकममाणे 2 उत्तराए अंतराभागाते तस्सादिपदेसाए सव्वभंतरं दाहिणं श्रद्धमंडलसंठिति उवसंकमित्ता चारं चरति 14 / ता जया णं मूरिए सबभंतरं दाहिणं श्रद्धमंडलसंट्ठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहूत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राई भवति 15 / एस णं दोच्चे छम्मासे, एस णं दोचस्स छम्मासस्स पजवसाणे, एस णं आदिच्चे संवच्छरे, एस णं श्रादिचसंवच्छरस्म पजवसाणे 16 // सूत्रं 12 // ता कहं ते उत्तरा श्रद्धमंडलसंठिती श्राहिताति वदेजा ?, ता अयं णं जंबुद्दीवे दीवे सव्वदीव जाव परिक्खेवेणं, ता जता णं सूरिए सव्वभंतरं उत्तरं श्रद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहरिणया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेव णवरं उत्तरट्ठियो अभितराणंतरं दाहिणं उवसंकमइ, दाहिणातो अभितरं तच्चं उत्तरं उवसंकमति 1 / एवं खलु एएणं उवाएणं जाव सम्बबाहिरं दाहिणं उवसंकमति 2 / सव्वबाहिरातो बाहिराणंतरं उत्तरं उपसंकमति उत्तरातो बाहिरं तच्चं दाहिणं तचातो दाहिणातो संकममाणे 2 जाव सम्वन्भंतरं उवसंकमति, तहेव 3 / एस णं दोच्चे छम्मासे एस णं दोचस्स छम्मासस्स पजवसाणे, एस णं श्रादिच्चे संवच्छरे, एस णं यादिचस्स संवच्छरस्स पजवसाणे, गाहारो 4 // सूत्रं 13 // पढमे बीयं पाहुडपाहुडं समत्तं // 1.2 //