SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ अट्टानाथ दुवालसमुहूत्ता प्रहारसमुहूत्ता राई मे वा छम्मासे दाना राई श्रीमत् सूर्यप्रज्ञप्तिसूत्रम् :: प्रा० ? प्रा० प्रा० 2 ] [ 333 पजवसाणे 11 / इति खलु तस्सेवं आदिच्चस्स संवच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवति, सई श्रद्वारसमुहुत्ता राती भवति 20 / सई दुवालसमुहुत्ते दिवसे भवति सई दुधालसमुहुत्ता राती भवति 21 / पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राइ णत्थि अट्ठारसमुहुत्ते दिवसे 22 / अस्थि दुवालसमुहुत्ते दिवसे नत्थि दुवाल समुहुत्ता राई 23 / दोच्चे वा छम्मासे अस्थि अट्ठारसमुहुते दिवसे भवति णस्थि अट्ठारसमुहुत्ता राई 24 / अस्थि दुवालसमुहृत्ता राई नत्थि दुवालसमुहुते दिवसे भवति 25 / पढमे वा छम्मासे दोच्चे वा छम्मासे णत्थि पगणरसमुहुत्ते दिवसे भवति, णत्थि पराणरसमुहुत्ता राई भवति 26 / णणस्थ रातिदियाणं वडोवड्डीए मुहुत्ताण वा चयोवचएणं, गणत्थ वा अणुवायगईए, गाधारो भाणित वायो 27 // सूत्रं 11 // पढमस्स पाहुडस्स पढमं पाहुड पाहुडं // // इति प्रथमप्राभृते प्रथमं प्राभृत-प्राभृतम् // 1-1 // // अथ प्रथमप्राभते द्वितीयं प्राभतप्राभृतम् // . ता कहं ते अद्धमंडलसंठिती आहिताति वदेजा ?, तत्थ खलु इमे दुवे अद्धमंडलसंठिती पराणत्ता, तंजहा-दाहिणा चेव श्रद्धमंडलसंठिती उत्तरा चेव श्रद्धमंडलसंठिती 2 / ता कहं ते दाहिणश्रद्धमंडलसंठिती श्राहिताति वदेजा ?, ता अयराणं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं जाव परिवखेवेणं ता जया णं मूरिए सव्वभंतरं दाहिणणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहरिणया दुवालसमुहुत्ता राती भवति 2 / से णिक्खममाणे सूरिए णवं संवच्छरं श्रयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाते तस्सादिपदेसाते अम्भितराणंतरं उत्तरं श्रद्धमंडलं संठिति उवसंकमित्ता चारं चरति 3 / ता जता णं सूरिए अभितराणंतरं उत्तरं श्रद्धमंडलसंठिति उवसंकमित्ता
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy