________________ 332 ) [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः उवसंकमित्ता चारं चरति 11 / ता जया णं सूरिए सव्वभंतरातो मंडलायो सचबाहिरं मंडलं उबसंकमित्ता चारं चरति तता णं सव्वभंतरमंडलं पणिधाय एगेणं तेसीतेणं राइदियसतेणं तिगिण छाव? एगट्ठिभागमुहुत्तसते दिवसखेत्तस्स णिवुडित्ता रतणिक्खेत्तस्स अभिवुडित्ता चारं चरति, तदा णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहराणए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे 12 / से पविसमाणे सूरिए दोच्चं छम्मासं अ(श्रा)यमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमेत्ता चारं चरति 13 / ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती. भवति दोहि एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालस मुहुत्ते दिवसे भवति दोहि एगट्ठिभागमुहुत्तेहिं अहिए 14 / से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिर तच्चं मंडलं उवसंकमित्ता चारं चरति 15 / ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति चउहिं पगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवति चाहिं एगट्ठिभागमुहुत्तेहि अहिए 16 / एवं खलु एतेणुवाएणं पविसमाणे सूरिए तदाणंतरातो मंडलातो तयाणंतरं मंडलं संक्रममाणे दो दो एगट्ठिभागमुहुत्ते एगमेगे मंडले रतणिखेत्तस्म णिवुड्ढे माणे 2 दिवसखेत्तस्स अभिवड्ढे माणे 2 सव्वभंतरं मंडलं उबसंकमित्ता चारं चरति 17 / ता जया णं सूरिए सव्वबाहि. रात्रो मंडलायो सबभंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं तिन्नि छाव? एगट्ठिभागमुहुत्तसते रयणिखेत्तस्स निवुड्डित्ता दिवसखेत्तस्स अभिवद्वित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहरिणया दुवालसमुहुत्ता राती भवति 18 / एस णं दोच्चे छम्मासे एस णं दुच्चस्स छम्मासस्स पजवसाणे, एप्त णं श्रादिच्चे संवच्छरे एस णं श्रादिच्चस्स संवच्छरस्स