SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 322 ) [ श्रीमदागमसुधासिन्धुः सप्तमो विभागा णं बायरे वाउकाए संमुच्छइ 2 विज्जंपि, लवंति, असणिपि लवंति, थणियंपि लवंति, एगे एवमाहंसु 1, एगे पुण एवमाहंसु–ता चंदिमसूरिया णं जीवा, णो अजीवा, घणा, नो मुसिरा, बायरबोंदिधरा, नो कलेवरा, अस्थि णं तेसिं उठाणे इ वा, कम्मे इ वा, बले इ वा, वीरिए इवा, पुरिसकारपरकमे इ वा, ते विज्जुपि लवंति, असणंपि लवंति, थणियंपि लवंति, एगे एवमाहंसु 2, 1 / वयं पुण एवं वयामो-ता चंदिमसूरिया णं देवा महिड्डिया महाजुझ्या महाबला महाजसा महासोक्खा महाणुभावा वरवत्थधरा वरगंधधरा वरमल्लधरा वराभरणधरा वुच्छित्तिणयट्ठयाए अराणे चयंति अराणे उववज्जति अाहितेति वदेजा 2 // सूत्रं 102 // ता कहं ते राहुकम्मे पाहिएति वएज्जा ? तत्थ खलु इमायो दो पडिवत्तीयो पराणताओ, तंजहा-तत्थेगे एवमाहंसु-ता अस्थि णं से राहुदेवे जे णं चंदं सूरं च गेराहति एगे एवमाहंसु 1, एगे पुण एवमाहंसु-ता णत्थि णं से राहुदेवे जे णं चंदं वा सूरं वा गेमहति 2, 1 / तत्थ जे ते एवमाहंसु-ता अस्थि णं से राहुदेवे जे णं चंदं वा सूरं वा गेहति ते णं एवमाहंसु-ता राहू णं देवे चंदं वा सूरं वा गेराहमाणे बुद्धतेणं गिरिहत्ता बुद्धतेणं मुयइ 1, मुद्धंतेणं गिरिहत्ता मुद्धतेणं मुयइ 2, मुद्धंतेणं गिरिहत्ता बुद्धतेणं मुयइ 3, मुद्धतेणं गिरिहत्ता मुद्धतेणं मुयइ 4, वामभुयंतेणं गिरिहत्ता वामभुयंतेणं मुयइ 5, वामभुयंतेणं गिरिहता दाहिणभुयंतेणं मुयइ 6, दाहिणभुयंतेणं गिरिहत्ता वामभुयंतेणं मुयइ 7, दाहिणभुयंतेणं गिरिहता दाहिणभुयंतेणं मुयइ 8,1, 2 / तत्थ जे ते एवमाहंसु-ता नत्थि णं से राहुदेवे जे णं चंदं वा सूरं वा गेराहति ते णं एवमाहंसु-तत्थ खलु इमे पराणरस कसिणपोग्गला पराणत्ता, तंजहा-सिंघाडए 1, जडिलए 2, खरए 3, खत्तए 4, अंजणे 5, खंजणे 6, सीयले 7, हिमसीयले 8, केलासे 6, अरुणाभे (प्पहे) 10 पणिजए (पभंजणे) 11 भमुव (णभसू )रए
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy