SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ [ 323 श्रीमच्चन्द्रप्रज्ञप्ति सूत्रं :: प्रा० 20 ] 12, कविलिए 13, पिंगलए 14, राहू 15, 3 / ता जया णं एते पराणरस कसिणा-कसिणा पोग्गला सया चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तया णं माणुसलोगे माणुसा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेराहइ 2, 4 / ता जया णं एए परणरस कसिणा 2 पोग्गला णो सया चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति णो खलु तया माणुसलोगम्मि मणुस्सा एवं वयंति-एवं खलु राहू चंदं वा सूरं वा नो गेराहति, एते एवमाहंसु 2, 5 / वयं पुण एवं वयामो-ता राहू णं देवे महिड्ढोए जाव महासुक्खे वरवत्थधारी जाव वराभरणधारी 6 / राहुस्स णं देवस्स णवनामधेजा पराणत्ता, तंजहा-सिंघाडए 1, जडिलए 2, खरए 3, खत्तए 4, ददरे (ढढरे) 5, मगरे 6, मच्छे 7, कच्छभे 8, कराहसप्पे 1, 7 / ता राहुस्स णं देवस्स विमाणा पंचवराणा पराणत्ता, तंजहाकिराहा 1, नीला 2, लोहिया 3, हालिद्दा 4, सुकिल्ला 5, 8 / अस्थि कालए राहुविमाणे खंजणवराणाभे पराणत्ते 1, अस्थि नीलए राहुविमाणे अलाउयवराणाभे, पराणत्ते 2, अस्थि लोहिए राहुविमाणे मंजिट्ठा वराणाभे पराणत्ते 3, अत्थि हालिद्दए राहुविमाणे हलिहावराणामे पराणत्ते 4, अस्थि सुकिल्लए राहुविमाणे भासरासिवराणाभे पराणत्ते 5,6 / ता जया णं राहुदेवे आगच्छमाणे वा, गच्छमाणे वा, विउव्वमाणे वा, परियारेमाणे वा चंदलेस्सं पुरत्थिमेणं श्रावरित्ता णं पञ्चत्थिमे णं वीईवयइ, तया णं पुरथिमेणं चंदे उवदसेइ पञ्चत्थिमेणं राहू 1, 10 / जया णं राहू श्रागच्छमाणे वा जाव परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं पञ्चच्छिमेणं श्रावरित्ता पुरच्छिमे णं वीईवयइ तया णं पञ्चत्थिमे णं चंदे उवदंसति पुरथिमे णं राहू 2, 11 / जया णं राहुदेवे श्रागच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेस्सं दाहिणेणं श्रावरित्ता उत्तरे . वीईवयइ तया णं दाहिणेणं चंदे वा सूरे
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy