SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 316 ] [ श्रीमदागमसुधासिन्धुः / सप्तमो विभागः पायामविक्खंभेणं, तं तिगुणं सविसेसं परिरयेणं, अट्ठावीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पराणत्ते 2 / ता सूरियविमाणेणं केवइयं पायामविक्खंभेणं पुच्छा ? ता अडयालीसं एगट्ठिभागे जोयणस्स पायामविक्खंभेणं, तं तिगुणं सविसेसं परिरएणं, चउब्वीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पराणत्ते 3 / ता गहविमाणेणं केवइयं पुच्छा ? ता अद्धजोयणं थायामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं, कोसं बाहल्लेणं पराणत्ते 4 / ता णक्खत्तविमाणे णं केवइयं पुच्छा ? ता कोसं पायामविक्खंभेणं, तं तिगुणं सविसेसं परिरएणं, अद्धकोसं बाहल्लेणं पराणत्ते 5 / ताराविमा. णेणं केवइयं पुच्छा ? ता अद्धकोसं पायामविक्खंभेणं, तं तिगुणं सविसेसं परिरएणं पंच धणुसयाई बाहल्लेणं पराणत्ते 6 / ता चंदविमाणे णं कड देवसाहस्सीयो परिवहति ? सोलस देवसाहस्सीनो परिहंति, तंजहापुरस्थिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीयो परिवहंति, दाहिणेणं गयरूवधारीणं चत्तारि देवसाहस्सीयो परिवहंति, पञ्चत्थिमेणं वसभरूबधारीणं चत्तारि देवसाहस्सीयो परीवहंति, उत्तरेणं तुरंगरूवधारीणं चत्तारि देवसाहस्सीयो परिवहति 7 / एवं सूरविमाणंपि 8 / ता गहविमाणेणं कइ देवसाहस्सीयो परिवहति ? ता अट्टदेवसाहस्तीयो परिवहंति, तंजहापुरस्थिमेणं सिंहरूवधारीणं देवाणं दो देवसाहस्सीश्रो परिवहंति, एवं जाव उत्तरेणं तुरगख्वधारीणं देवाणं दो देवसाहस्सीयो परिवहति 1 / ता नक्खत्तविमाणेणं कइ देवसाहस्सीयो परिवहति ? ता चत्तारि देवसाहस्सीयो परिवहंति, तंजहा-पुरस्थिमेणं सीहरूवधारीणं देवाणं एका देव. साहस्सी परिवहइ, एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं एका देवसाहस्सी परिवहइ 10 / ता ताराविमाणेणं कइ देवसाहस्सीयो परिवहति ? ता दो देवसाहस्सीयो परिवहंति, तंजहा-पुरस्थिमेणं सीहरूवधारीणं पंच देवसया परिवहंति, एवं जावुत्तरेणं तुरगरूवधारीणं देवाणं पंच देवसया
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy