SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ 314 / [ श्रीमदागमसुधासिन्धुः सतमो विभागः माहंसु 24, एगे पुगण एवमाहंसु पणवीसं जोयणसहस्साई सूरे उड्ड उच्चत्तेणं, श्रद्ध छब्बीसं चंदे, एगे एवमाहंसु 25, 1 / वयं पुण एवं वयामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जायो भूमिभागायो सत्तणउई जोयणसए उट्ठ उप्पतिता अबाहाए हेट्ठिल्ले ताराविमाणे चारं चरइ, अट्टजोयणसते उखु अबाहाए सूरविमाणे चारं चरइ, अट्ठअसीए जोयणसए उड्ड उप्पतिता अबाहाए चंद विमाणे चारं चरति नव जोयणसताई श्रबाहाए उवरिल्ले ताराविमाणे चारं चरइ 2 / हेछिल्लायो ताराविमाणायो दुसजोयणाई उड्ड अवाहाए सूरविमाणे चारं चरइ, नउई जोयणे उट्ठ उप्पतिता अबाहाए चंदविमाणे चारं चरइ, (एवं जहेव जीवाभिगमे तहेव नेयव्वं सव्वभंतरिल्लं चारं संठाणं पमाणं वहति सिग्धगती इड्डी तारंतरं अग्गमहिसीयो ठिती अप्पा बहुं जाव ताराश्रो संखेजगुणायो दसोत्तरं जोयणसयं उड्ड उप्पतिता अबाहाए उवरिल्ले तारारूवे चारं चरइ 3 / ता सूरियविमाणाश्रो असीई जोयणाई उट्ट उप्पतिता अबाहाए चंदविमाणे चारं चरइ 4 / जोयणसयं उड्ढ अबाहाए उवरिल्ले तारा स्वे चारं चरइ ता चंदविमाणायो णं वीसं जोयणाई उड्डे उप्पतिता श्रवाहाए उवरिल्ले तारा रूवे चारं चरइ 5 / एवामेव सपुत्वावरेणं दसुत्तरजोयणसयं बाहल्ले तिरियमसंखेज्जे जोइसविसए जोइसं चारं चरइ पाहिएति वएजा 6 // सूत्रं 86 // ता यत्थिणं चंदिमसूरिया णं देवाणं हिट्ठपि ताराख्वा अणुपि तुलावि ? समंपि ताराख्वा श्रणुपि तुल्लावि ? उप्पिंपि तारारूवा अणुपि तुल्लावि ? ता अस्थि 1 / ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि ताराख्वा अणुपि तुल्लावि समंपि ताराख्वा. अणुपि तुलावि, उप्पिपि ताराख्वा अणुपि तुलावि ? ता जहा जहाणं तेसिणं देवाणं ताव णियमबंभचेराई उस्सियाई भवंति तहा तहाणं तेसिं देवाणं एवं भवइ, तंजहा-अणुत्ते वा तुल्लत्ते वा 2 / ता एवं खलु चंदिमसूरियाणं देवाणं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy