________________ 280 ] ":[ श्रीमदागमसुधासिन्धुः / सप्तमो विभागा साहिति 16, मलेणं मूलपराणे(साए)णं भोच्चा कज्ज साहेति 17 पुवासादाहिं श्रामलगसरीरं भोच्चा कज्जं साहिति 18, उत्तरासाढाहिं बिल्लेहिं भोचा कज्जं साहिति 11, अभिइणा पुप्फेहिं भोच्चा कज्जं साहिति 20, सवणेणं खीरेणं भोच्चा कज्ज साहिति 21, धणिट्ठाहिं जुसेण भोच्चा कज्ज साहेति 22, सयभिसयाए तुवरीयो भोच्चा कज्ज साहिति 23, पुव्वापोट्टवयाहि कारिल्लएहिं भोच्चा कज्जं साहेति 24, उत्तरापोट्टवयाहिं वराहमसेण भोच्चा कज्ज साहेति 25, रेवईहिं जलयरमसेण. भोच्चा कज्जं साहेति 26, अस्सिणीहिं तित्तिरमसेण अहवा वट्टगमंसेण भोच्चा कज्ज साहेति 27, भरणीहिं तिलतंदुलगं भोच्चा कज्जं साहेति 28 // सूत्रं 51 // दसमस्स पाहुडस्स सत्तरसमं पाहुडपाहुडं समत्तं // 10-17 // // अथ दशमप्राभते अष्टादशं प्राभृतप्राभूतम् // - ता कहं ते चारा आहितेति वएना ? तत्थ खलु इमे दुविहा चारा पराणत्ता, तं जहा- श्राइच्च चारा य चंदचारा य 1 / ता कहते चंदचारा अाहितेति वएज्जा ? ता पंच संवच्छरिए णं जुगे अभिई णक्खत्ते सत्तसट्टिचारे चंदेण सद्धिं जोयं जोएइ 1, सवणेणं णखत्ते सत्तट्टि चारे चंदेण सद्धिं जोयं जोएइ 2, एवं जाव उत्तरासाढा एक्खत्ते सत्तट्टि चारे चंदेण सद्धिं जोयं जोएइ 2 / ता कहं ते श्राइच्चचारा अाहितेति वएज्जा ? ता पंच संवच्छरिएणं जुगे अभिईणक्खचे पंच चारे सूरेण सद्धिं जोयं जोएइ, एवं जाव उत्तरासाढा णवखत्ते पंचचारे सूरेण सद्धिं जोयं जोएइ ॥सूत्रं 52 // दसमस्स पाहुडस्स अट्ठारसमं पाहुडपाहुडं समत्तं // 10-18 //