SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ [ 276 गावखते गाव हत्थे गावखत्ते का साईणवखत्ते भाग / अणुराहार श्रीमच्चंद्रप्रज्ञप्तिस्त्रं : प्रा० 10 प्रा० प्रा० 17 ] पराणत्ते 16 / मघाणक्खत्ते पिंगायणसगोत्ते पराणत्ते 17 / पुब्वाफग्गुणीणक्खत्ते गोवल्लायणसगोत्ते पराणत्ते 18 / उत्तराफग्गुणीणक्खत्ते कासवगोत्ते पराणत्ते 11 / हत्थे णाक्खत्ते कोसियगोत्ते पराणत्ते 20 / चित्ताणक्खत्ते दभियायणमगोत्ते पराणते 21 / साईणक्खत्ते भाग(चामर)च्छगोत्ते पराणत्ते 22 / विसाहाणखत्ते सुगायणसगोत्ते पराणत्ते 23 / अणुराहाणक्खत्ते गोलबायणसगोत्ते पराणत्ते 24 / जेट्ठाणक्खत्ते तिगिच्छायणसगोत्ते पराणत्ते 25 / मूले णक्खत्ते कचायणमगोत्ते पराणत्ते 26 / पुव्वासाढाणक्खत्ते वझियायणसगोत्ते पराणत्ते 27 / उत्तरामाढाणक्खत्ते वग्धावच्चसगोत्ते पराणत्ते 28 // सूत्रं 50 // दसमस्स पाहुडस्स सोलसमं पाहुडपाहुडं समत्तं / / 10-16 // // अथ दशमप्राभूते सप्तदशं प्राभृतप्रामृतम् // ता कहते भोयणा अाहितेति वएज्जा ? ता एएसि णं अट्ठावीसाए णक्खत्ताणं कत्तियाहिं दहिणा भोचा कज्ज साहिति 1, रोहिणीहि वसभमंसेण भोचा कज्ज साहिति 2, संगणाहिं मिगमसेण भोचा कज्ज साहिति 3, अदाहिं णवणीएण भोचा कज्ज साहिति 4, पुणव्वसुणा घएण भोचा कज्ज साहिति 5, पुस्सेणं खीरेण भोचा कज्जं साहेति 6, अस्सेसाए दीवगमसेण भोचा कज्ज साहेति 7, मघाहिं कसोति (कंसरि) भोचा कज्ज साहिति 8, पुव्वाहि फग्गुणीहिं मेढकमसेण भोचा कज्ज साहेति 1, उत्तराहिं फग्गुणीहिं णक्खीमसेण भोचा कज्जं साहिति 10, हत्येण वत्थाणीए(णीप्पराणे)ण भोच्चा कज्ज साहेति 11, चित्ताहिं मुग्गसूपेणं भोच्चा कज्जं साहिति 12, साइणा फलाई भोच्चा कज्जं साहति 13, विसाहाहिं श्रातिसियत्रो भोच्चा कज्ज साहेति 14, अणुराहाहिं मिस्सा(मास). करं भोच्चा कज्ज साहेति 15, जेट्टाहिं कोलट्ठिएणं भोच्चा कज्जं
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy