________________ 256 [ श्रीमदागमसुधासिन्धुः सप्तमो विभागः // अथ नवमं प्राभतम् // ता कइकट्टते सूरिए पोरिसी छाया णिवत्तेइ अाहितेति वएजा, तत्थ खलु इमानो तिरिण पडिवत्तीयो पराणत्तायो, तं जहा-तत्थ एगे एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तयाणंतराई बाहिराई पोग्गलाई संतावितीति एस णं से समिए तावक्खेत्ते, एगे एवमाहंसु 1, एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेस्स फुसंति ते णं पोग्गला नो संतप्पंति, ते णं पोग्गला असंतप्पमाणा तयाणंतराई बाहिराइं पोग्गलाई नो संतावेंति एस णं से समिए तावक्खेत्ते, एगे एवमाहंसु 2, एगे पुण एवमाहंसु-ताजे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला अत्थेगइया संतप्पंति, अत्थेगइया नो संतप्पति तत्थ अत्थेगइया संतापमाणा तयाणंतराई बाहिराइं पोग्गलाई अत्थेगइयाई संतावेंति, प्रत्येगइयाई नो संतावेंति, एस णं से समिए तावक्खेत्ते, एगे एवमाहंसु 3, 1 / वयं पुण एवं वयामो-ता जायो इमायो चंदिमसूरियाणं देवाणं विमाणेहितो लेस्सायो उच्छूढा (बहिया) अभिनिसट्टायो पयावेति, एयासि णं लेस्साणं अंतरेसु अरणयरीश्रो छिन्नलेसायो संमुच्छति, तए णं ताश्रो छिन्नलेस्सात्रो संमुच्छियायो समाणीयो तदाणंतराई बाहिराइं पोग्गलाई संतापूति, एस णं से समिए तावक्खेत्ते 2 / ता कइकट्ठ ते सूरिए पोरिसी छायं निव्वत्तेइ ? अाहितेति वदेजा ? तत्थ खलु इमायो पराणवीसं पडिवत्तीयो पराणताओ, तं जहा-तत्थ एगे एवमाहंसु ता अणुसमयमेव सूरिए पोरिसीं छायं निवत्तेइ एगे एवमाहंसु 1, एगे पुण एवमाहंसु ता अणुमुहूत्तमेव सूरिए पोरिसिच्छायं णिवत्तेइ एगे एवमाहंसु 2, एवं एएणं अभिलावेणं णेत्तव्वं ता जायो चेव श्रोयसंलिईए पराणवीसं पडिवत्तीयो ताश्रो चेव णेयव्वाश्रो जाव एगे पुण एवमाहंसु ता अणुशोसप्पिणी उस्सप्पिणीमेव सूरिए पोरिसि