________________ श्रीमचन्द्रप्रज्ञप्तिसूत्र :: प्रा०९] [ 257 छायं निव्वत्तेइ, एगे एवमाहंसु 25, 3 / वयं पुण एवं वयामो-ता सूरियस्स णं उच्चत्तं च लेस्सं च पडुच्च छाउद्दे से ?, उच्चत्तं च छायं च पडुच्च लेसुद्दे से, लेस्सं च छायं च पडुच्च उच्चत्तोद्दे सो 2, तत्थ खलु इमायो दो पडिवत्तीयो पराणत्तायो, तं जहा-एगे एवमाहंसु-ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसिव्छायं निव्वत्तेइ, अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छायं निव्वत्तेइ, एगे एवमाहंसु 1, एगे पुण एवमाहंसु-ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिं छायं निव्वत्तेइ, अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसिच्छायं निव्वत्तेइ एगे एवमाहंसु 2, 4 / तत्थ णं जे ते एवमासु-ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरि. सियं छायं निवत्तेइ, अत्थि णं से दिवसे सि णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, ते गां एवमाहंसु-ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहरिणया दुवालसमुहुत्ता राई भवइ तंसि च णं दिवसंसि सूरिए चउपोरिसियं छायं निव्वत्तेइ, तंजहा-उग्गमणमुहुत्तंसि य अस्थमणमुहुर्तसि य लेस्सं अभिवड्ड माणे नो चेव णं निव्वुड्ढमाणे 5 / ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं उत्तमकट्टपत्ता उक्कोसिया-अट्ठारसमुहुत्ता राई भवति, जहराणए दुवालसमुहुत्ते दिवसे भवइ तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, तंजहा-उग्गमणमुहुर्तसि य अत्थमणमुहुत्तंसि य लेस्सं अभिवड्ढमाणे नो चेव णं निव्वुड्ढे माणे 1, 6 / तत्थ णं जे ते एवमाहंसु-ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिमियं छायं निव्वत्तेइ, अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसियं निव्वत्तेइ ते एवमाहंसु-ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते 33