SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रामचन्द्रप्रज्ञप्ति सूत्र : प्रा०८] / 255 सए, एवं वाससहस्से वाससयसहस्से पुव्वंगे, पुव्वे, तुडियंगे, तुडिए अववंगे, अववे, हुहुयंगे, हुहुए, उप्पलंगे, उप्पले, पउमंगे, पउमे, णलिणंगे, गलिणे, अच्छनिउरंगे, अच्छनिउरे, श्रउयंगे, अउए, नउयंगे, नउए चूलियंगे चूलिया, सीसपहेलियंगे सीसपहेलिया, पलिअोवमे, सागरोवमे 41 / ता जया णं जंबुद्दीवे दीवे दाहिणड्डे पढमे समए उस्सप्पिणी पडिवजइ तया णं उत्तरड्ढे वि पढमे समए उस्सप्पिणी पडिवजइ 50 / जया णं उत्तरड्डे पढमे समए उस्सप्पिणी पडिवजइ तया | जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं नेवत्थि श्रोस्सप्पिणी, नेवत्थि उस्सप्पिणी, अवट्ठिए णं तस्थ काले पराणते समणाउसो!७, एवं उस्सप्पिणीवि 51 / जया णं लवणे समुद्दे दाहिणद्धे दिवसे भवति, तया णं लवणसमुद्दे उत्तरद्ध दिवसे भवति 52 / जया णं उत्तरद्धे दिवसे भवति तया णं लवणममुद्दे पुरच्छिमपञ्चत्थिमेणं राई भवति 53 / जहा जंबुद्दीवे 2 तहेव जाव उस्सप्पिणी, तहा धायइसंडे णं दीवे सूरिया उदीणपाईणमुग्गच्छति तहेब 54 | ता जया णं धायइसंडे दीवे दाहिणद्धे दिवसे भवति तया णं उत्तरद्धे दिवसे भवति 55 / जया णं उत्तरद्धे दिवसे भवति तया णं धायइसंडे दीवे मंदराणं पयत्ताणं पुरथिमपचित्थमेणं राइ भवति 56 / एवं जंबुद्दीवे 2 जहा तहेव जाव उस्सप्पिणी, कालोए णं जहा लवणे समुद्दे तहेव, ता अभंतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छ तहेव 57 / ता जया णं अभंतरपुक्खरद्धे णं दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धेवि दिवसे भवति 58 | जया णं उत्तरद्धे दिवसे भवति तदा णं अभितरपुक्खरद्धे मंदराणं पव्वयाणं पुरथिमपञ्चत्यिमेणं राई भवति, सेसं जहा जंबुद्दीवे तहेव जाव भोसप्पिणी उस्सप्पिणीयो 51 // सूत्रं 21 // अट्ठमं पाहुडं समत्तं // // इति अष्टमं प्राभृतम् // 8 //
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy