________________ 254 [ श्रीमदाममसुधासिन्धुः / सतमो विभागः पडिवजइ 35 / जया णं पचत्थिमेणं वासाणं पढमे समये पडिवजइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाक्यकालसमयंसि वासाणं पढमे समए पडिवराणे भवइ 36 / जहा समो, एवं श्रावलिया, प्राणपाणू, थोवे, लवे, मुहुत्ते, ग्रहोरत्ते, पक्खे, मासे, उऊ, एवं दस घालावगा वासाणं भाणियव्वा 4, 37 / ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे हेमंताणं पढमे समए पडिवजइ तया णं उत्तरड्डे वि हेमंताणं पढमे समए पडिवजइ 38 / जया णं जंबुद्दीवे दीवे मंदरस्स पवयस्स पुरथिमेणं पञ्चत्थिमेणं अणंतरपुराकडे कालसमयंसि य हेमंताणं पढमे समए पडिवजइ 31 / एयस्स वि वासस्स दस घालावगा जाव उऊयो 5, 40 / ता जया णं जंबुद्दीवे दीवे दाहिणड्डे गिम्हाणं पढमे समए पडि. वजइ तया णं उत्तरड्ड वि गिम्हाणं पढमे समए पडिवजइ 41 / ता जया णं उत्तरदाहिणड्डे गिम्हाणं पढमे समए पडिवजइ तया णं जंबुद्दीवे दीवे पुरथिमपञ्चत्थिमेणं अणंतरपुराकडकालसमयंसि गिम्हाणं पढमे समए पडिवजइ 42 / एयस्स वि वासागमो दस घालावगा भाणियव्वा जाव उऊो 6, 43 / ता जया णं जंबुद्दीवे दीवे दाहिणड्डे पढने अयणे पडिवजइ तया णं उत्तरद्धेवि पढमे अयणे पडिवजइ 44 / जया णं उत्तरड्ढे पढमे अयणे पडिवजइ तया णं दाहिणद्ध वि पढमे अयणे पडिवजइ 45 / जया णं उत्तरद्धे पढमे अयणे पडिवजइ तया णं जंबु. दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं अणंतरेपुराकडकालसमयंसि पढमे अयणे पडिवजइ 46 / ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं पढमे अयणे पडिवजइ तया णं पचत्थिमेण वि पढने अयणे पडिवजइ 47 / ता जया णं पचत्थिमेणं पढमे अयणे पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं अणंतरपच्छाकड. कालसमयंसि पढमे अयणे पडिवन्ने भवइ 48 / एवं संवच्छरे जुगे वास