SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 212 / / श्रीमदागमसुधासिन्धुः / सप्तमो विभागः मुहुत्ताणंतरे, चउद्दसमुहुत्ते चउद्दसमुहुत्तागांतरे, तेरसमुहुत्ते तेरसमुहुत्ताणंतरे 10 / ता जया णं जंबुद्दीवे 2 दाहिणड्डे बारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे बारसमुहुत्ता राई भवइ, जया णं उत्तरड्ढे बारसमुहुत्ताणंतरे दिवसे भवइ तया णं दाहिणड्डे दुवालसमुहुत्ता राई भवति, तया णं जंबुदीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं णेवत्थि पराणरसमुहुत्ते दिवसे णेवत्थि पराणरसमुहत्ता राई भवइ, वोच्छिराणा णं तत्थ राइंदिया पराणत्ता समणाउसो ! एगे एवमाहंसु 3, 11 / वयं पुण एवं वयामो-ता जंबुद्दीवे दीवे सूरिया उदीणपाईणमुग्गच्छ-पाईणदाहिणमागच्छंति, पाईणदाहिणमुग्गच्छ-दाहिणपडीणमागच्छंति, दाहिणपडीणमुग्गच्छपडीणउदीणमागच्छंति, पडीणउदीणमुग्गच्छ-उदीणपाईणमागच्छंति 1,12 / ता जया णं जम्बुद्दीवे दीवे दाहिणड्डे दिवसे भवइ तया णं उत्तरड्ढे वि दिवसे भवइ, जया णं उत्तरड्ढे दिवसे भवइ तया णं जबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेण राई भवई 13 / ता जया णं जबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरस्थिमेणं दिवसे भवइ तया णं पचत्थिमेण वि दिवसे भवइ, जया णं पञ्चस्थिमेणं दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं राई भवइ 2, 14 / ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं उत्तरडे वि उकोसए अट्ठारसमुहुत्ते दिवसे भवइ 15 / जया उत्तरड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं जहरिणया दुवालसमुहुत्ता राई भवइ 16 / ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं अट्ठारसमुहुत्ते दिवसे भवइ तया णं पचत्थिमेण वि उकोसए अट्ठारसमुहुत्ते दिवसे भवइ 17 / जया णं पचत्थिमेणं उकोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं जहरिणया दुवालसमुहुत्ता राई भवई 18 / एवं एएणं गमेणं नेयव्वं,
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy