SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीमजम्बूद्रोपप्रज्ञप्त्युपाङ्ग सूत्र : षष्ठो वक्षस्कारः ] / 191 मुहुत्ता पराणत्ता, तंजहा-रुद्दे सेए मित्ते वाउ सुबीए तहेव अभिचंदे / माहिंद बलव बंभे बहुसच्चे चेव ईसाणे // 1 // त? श्र भाविअप्पा वेसमणे वारुणे अ पाणंदे / विजए अ वीससेणे पायावच्चे उवसमे श्र॥ 2 // गंधव अग्गिवेसे सयवसहे श्रायवे य श्रममे श्र। अणवं भोमे वसहे सब? रक्खसे चेव // 3 // 1 // सूत्रं 153 // कति णं भंते ! करणा पराणत्ता ?, गोग्रमा! एकारस करणा पराणत्ता, तंजहा-बवं बालवं कोलवं थीविलोअणं गराइ वणिज्जं विट्ठी सउणी चउप्पयं नागं कित्थुग्धं 1 / एतेसि णं भंते ! एकारसरहं करणाणं कति करणा चरा कति करणा थिरा पराणत्ता ?, गोयमा ! सत्त करणा चरा, चत्तारि करणा थिरा पराणत्ता, तंजहा-बवं बालवं कोलवं थिविलोणं गरादि वणिजं विट्ठी, एते णं सत्त करणा चरा, चत्तारि करणा थिरा पराणत्ता, तंजहा-सउणी चउप्पयं णागं कित्थुग्घ, एते णं चत्तारि करणा थिरा पराणत्ता 2 / एते णं भंते ! चरा थिरा वा कया भवंति ?, गोग्रमा ! सुक्कपक्खस्स पडिवाए रायो बवे करणे भवइ, बितियाए दिवा वालवे करणे भवइ, रायो कोलवे करणे भवइ, ततियाए दिवा थीविलोअणं करणं भवइ, रायो गराइ करणं भवइ, चउत्थीए दिवा वणिजे रायो विट्ठी, पंचमीए दिवा बवं रायो बालवं, छट्ठीए दिवा कोलवं रायो थीविलोअणं, सत्तमीए दिवा गराइ रायो वणिज्जं, अट्ठमीए दिवा विट्ठी रायो बवं, नवमीए दिवा बालवं रायो कोलवं, दसमीए दिवा थीविलोयणं राधो गराई, एकारसीए दिवा वणज्जिं रायो विट्ठी, बारसीए दिवा बवं रायो बालवं, तेरसीए दिवा कोलवं रात्रो थीविलोअणं, चउद्दसीए दिवा गराति करणं राश्रो वणिज्ज, पुरिणमाए दिवा विट्ठीकरणं रायो बवं करणं भवइ, बहुलपक्खस्स पडिवाए दिवा बालवं रायो कोलवं, बितिबाए दिवा थीविलोणं रायो गरादि, ततिाए दिवा वणिज्ज रायो विट्ठी, चउत्थीए दिवा बवं रायो बालवं,
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy