________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: षष्ठो वक्षस्कारः ] [ 179 तेत्तीसे जोयणमए तिभागं च थायामेणं पण्णत्ते 8 / जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिया तावक्खित्तसंठिई पराणता ?, गोयमा / उद्धीमुह-कलंबुवापुष्फ-संगणसंठिया पराणत्ता, तं चेव सव्वं अव्वं णवरं णाणत्तं जं अंधयारसंठिइए पुव्ववरिणयं पमाणं तं तावखित्तमंठिईए णेअव्वं, जं ताव खित्तसंठिईए पुव्ववरिणयं पमाणं तं अंधयारसंठिईए णेथव्वं 1 // सूत्रं 136 // जंबुद्दीव णं भंते ! दीवे सूरिया उगमणमुहुत्तंसि दूरे अमूले अ दीसंति मज्झतिअमुहुर्तसि मूने अ दूरे अ दीसंति अत्यमणमुहुर्तसि दूरे अ मूले अ दीमति ?, हंता, गोयमा ! तं चेव जाव दीसंति 1 / जंबुद्दीवे णं भंते ! सूरिया उग्गमणमुहुत्तंसि अ मझतिअमुहुत्तंसि श्र अत्थमणमुहुत्तंसि श्र सम्बत्थ समा उच्चत्तेणं ?, हंता तं चेव जाव उच्चत्तेणं 2 / जइ णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तसि अ मझतिअमुहुत्तंसि अत्थमणमुडुत्तंसि सनत्य समा उच्चत्तेणं, कम्हा णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि दूरे अमूले अदीसंति मझतियमुहुत्तंसि मूले अ दूरे श्र दीसंति अस्थमणमुहुर्तसि दूरे श्र मूले अ दीसंति ? गोयमा ! लेसापडिघाएणं 'उग्गमणमुहुत्तंसि दूरे अमूले अ दीसंति इति लेसाहितावेणं ममंतिमुहुत्तंसि मूले अदूरे अ दीसंति लेसापडिघाएणं अत्थमणमुहुत्तंसि दूरे अमूले श्र दीसंति, एवं खलु गोश्रमा ! तं चेव जाव दीसंति 10, 3 // सूत्रं 137 // जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीयं खेत्तं गच्छति पडुप्पराणं खेतं गच्छति श्रणागयं खेत्तं गच्छति ?, गोत्रमा ! णो तीअं खेत्तं गच्छति पडुप्पराणं खेतं गच्छन्ति णो श्रणागयं खेत्तं गच्छन्ति 1 / तं भंते किं पुढे गच्छन्ति जाव नियमा छदिसिंति, एवं श्रोभासेंति 2 / तं भंते ! कि पुटुं अोभासेंति ? एवं श्राहारपयाइं अव्वाइं पुट्ठोगाढ-मणंतर-अणुमह-त्रादिविसयाणुपुव्वी श्र जाव णिश्रमा छदिसिं, एवं उज्जोवेति तवेंति पभाति 11, 3