________________ 178 [ श्रीमदागमसुधासिन्धुः :: सप्तमो विभागः क्खेवेणं 1 / एस णं भंते ! परिक्खेवविसेसे कयो ग्राहिएति वएज्जा ?, गोत्रमा ! जे णं मंदरस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे पाहिएति वदेज्जा, तीसे णं सबबाहिरिश्रा बाहा लवणसमुहतेणं चउणवई जोत्रणसहस्साई अट्ठस? जोत्रणसए चत्तारि श्र दसभाए जोपणस्स परिक्खेवेणं 2 / से णं भंते ! परिक्खेवविसेसे को श्राहिएति वएजा ?, गोयमा ! जे णं जंबुद्दीवस्स परिवखेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसभागे हीरमाणे एस णं परिक्खेवविसेसे पाहिएत्ति वएजा इति 3 / तया णं भंते ! तावखित्ते केवइयं पायामेणं पराणते ?, गोयमा ! अट्टहत्तरि जोश्रणसहस्साई तिरिण अ तेत्तीसे जोपणसए जोयणस्स तिभागं च थायामेणं पराणत्ते 4 / मेरुस्स मज्झयारे जाव य लवणस्स रुंदछब्भागो। तावायामो एसो सगडुद्धीसंठियो नियमा // 1 // " तया णं भंते ! किंसंठिया अंधकारसंठिई पाणता ?, गोमा ! उद्धीमुहकलंबुश्रापुप्फसंगणसंठिया अंधकारसंठिई पराणत्ता, अंतो संकुत्रा बाहिं वित्थडा तं चेव जाव तीसे णं सव्वभंतरिया बाहा मंदरपव्ययंतेणं छज्जोत्रणसहस्साई तिरिण ब चउवीसे श्रोत्रणसए छच्च दसभाए जोत्रणस्स परिक्खेवेणंति 5 / से णं भंते ! परिक्खेवविसेसे को पाहिएतिवएज्जा ?, गोयमा ! जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता दसहि छेत्ता दसहिं भागे होरमाणे एस णं परिक्खेवविसेसे पाहिएति वएजा, तीसे णं सव्वबाहिरिथा बाहा लवणसमुह तेणं तेसट्ठी जोश्रणसहस्साई दोगिण य पणयाले जोत्रणसए छच्च दसभाए जोत्रणस्स परिक्खेवेणं 6 / से णं भंते ! परिक्खेवविसेसे को श्राहिएति वएज्जा ?, गोयमा ! जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव 7 / तया णं भंते ! अंधयारे. केवइए आयामेणं पराणते ?, गोयमा ! अट्ठहत्तर जोत्रणसहस्साई तिरिण श्र