________________ श्रीमज्जम्बूद्धोपप्रज्ञप्त्युपाङ्ग सूत्रं :: चतुर्थो वक्षस्कारः ] [ 143 वमट्टिईए परिवसइ, रायहाणी उत्तरेणंति 2 / से केण?णं भंते ! एवं वुच्चइ रम्मए वासे 2 ?, गोत्रमा ! रम्मगवासे णं रम्मे रम्मए रमणिज्जे रम्मए श्र इत्थ देवे जाव परिवसइ, से तेण?णं जाव वुच्चइ रम्मएवासे 2, 3 / कहि णं भंते ! जम्बुद्दीवे 2 रुप्पी णामं वासहरपव्वए पराणत्ते?, गोत्रमा ! रम्मगवासस्स उत्तरेणं हेरगणवयवासस्स दक्खिणेणं पुरथिमलवणसमुइस्स पच्चस्थिमेणं पचत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे रुप्पी णामं वासहरपव्वए पराणत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे 4 / एवं जा चेव महाहिमवंतवत्तव्वया सा चेव रुप्पिस्सवि, णवरं दाहिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव महापुराडरीए दहे णरकंता णदी दक्खिणणं णेयव्वा जहा रोहिश्रा पुरथिमेणं गच्छइ, रुप्पकूला उत्तरेणं अव्वा जहा हरिकता पञ्चत्थिमेणं गच्छइ, अवसेसं तं चेवत्ति 5 / रुप्पिमि णं भंते ! वासहरपव्वए कइ कूडा परणत्ता ?, गोयमा ! अट्ठ कूडा पराणत्ता, तंजहा-सिद्धे 1 रुप्पी 2 रम्मग 3 णरकता 4 बुद्धि 5 रुप्पकूला य 6 / हेरराणवय 7 मणिकंचण 8 अट्ठ य रुप्पिमि कूडाई // 1 // 6 / सव्वेवि एए पंचसइया रायहाणीयो उत्तरेणं 7 / से केण?णं भंते। एवं वुचइ रुप्पी वासहरपब्वए 2 ?, गोत्रमा ! रुप्पीणामवासहरपव्वए रुप्पी रुप्पपट्टे रुप्पोभासे सव्वरुप्पामए रुप्पी अ इत्थ देवे पलियोवमट्टिईए परिवसइ, से एएणतुणं गोत्रमा ! एवं वुच्चइत्ति 8 / कहि णं भंते ! जम्बुद्दीवे 2 हेर. राणवए णामं वासे पराणत्ते ?, गोयमा ! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरथिमलवणसमुदस्स पचत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरस्थिमेणं एत्थ णं जम्बुद्दीवे दीवे हिरगणवए वासे पराणत्ते, एवं जह चेव हेमवयं तह चेव हेरराणवयंपि भाणिश्रव्, णवरं जीवा दाहिणेणं उत्तरेणं धणु अवसिट्ठतं चेवत्ति 1 / कहि णं भंते ! हेरराणवए वासे मालवंतपरिवाए णामं वट्टवेश्रद्धपव्वए पराणते ?, गोयमा ! सुवरणकूलाए