________________ 144 ] [ श्रीमदागमसुधासिन्धुः / सप्तमो विभागः पञ्चत्थिमेणं रुप्पकूलाए पुरत्थिमेणं एत्थ णं हेरणवयस्स वासस्स बहुमज्झदेसभाए मालवंतपरिवाए णामं वट्टवेअड्डे पराणत्ते जह चेव सदावइ तह चेव मालवंतपरिवाएवि, अट्ठो उप्पलाइं पउमाई मालवंतप्पभाई मालवंतवराणाई मालवंतवराणाभाई पभासे श्र इत्थ देवे महिद्धीए पलिग्रोवमट्टिईए परिवसइ, से एएण?णं जाव बुच्चइ, रायहाणो उत्तरेणंति 10 / से केणटेणं भंते ! एवं वुच्चइ-हेरगणवए वासे 2, गोत्रमा! हेरराणवए णं वासे रुप्पीसिहरीहिं वासहरपन्नएहिं दुहरो समवगूढे णिच्चं हिरगणं दलइ णिच्चं हिरगणं मुचइ णिच्चं हिरगणं पगासइ हेरगणवए अ इत्थ देवे परिवसइ से एएणद्वेणंति 11 / कहि णं भंते ! जम्बुद्दोवे दीवे सिहरी णामं वासहरपव्यए पराणत्ते ?, गोमा ! हेरगणवयस्स उत्तरेणं एरावयस्स दाहिणेणं पुरस्थिमलवणसमुदस्स . पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरस्थिमेणं, एवं जह चेव चुल्लहिमवंतो तह चेव सिहरीवि णवरं जीवा दाहिणेणं धणु उत्तरेणं अवसिट्टतं चेत्र पुराडरीए दहे सुवरणकूला महाणई दाहिणेणं णेवा जहा रोहिअंसा पुरथिमेणं गच्छइ, एवं जह चेव गंगासिंधूथो तह चेव रत्तारत्तवईयो णेशव्वायो पुरस्थिमेणं रत्ता पच्चत्थिमेण रत्तवई अवसिद्ध तं चेव, [ अवसेसं णेयव्वं ] 12 / सिहरिम्मि णं भंते ! वासहरपबए कइ कूडा पराणता ?, गोयमा ! इक्कारस कूडा पन्नत्ता, तंजहा-सिद्धाययणकूडे 1 सिहरिकूडे 2 हेरगणवयकूडे 3 सुवरणकलाकडे 4 सुरादेवीकूडे 5 रत्ताकूडे 6 लच्छीकूडे 7 रत्तवईकूडे 8 इलादेवीकूडे 1 एरवयकडे 10 तिगिच्छिकूडे 11, एवं सब्वेवि कूडा पंचसइया रायहाणीयों उत्तरेणं 13 / से कण?णं भंते ! एवमुच्चइ सिहरिवासहरपव्वर 2 ?, गोत्रमा ! सिहरिमि वासहरपव्वए बहवे कूडा सिहरिसंठाणसंठिया सव्वरयणामया सिहरी अ इत्थ देवे जाव परिवसइ, से तेणढेणं जाव वुच्चइ 14 / कहि णं भंते !