________________ 142 ] [ श्रीमदागमसुधासिन्धुः / सप्तमो विभागः पब्वयं दोहिं जोग्रणेहिं असंपत्ता पुरत्थाभिमुही श्रावत्ता समाणी अहे मालवंतवक्खारपब्वयं दालयित्ता मदरस्स पब्वयस्स पुरथिमेणं पुव्वविदेहवासं दुहा विभयमाणी 2 एगमेगायो चकवट्टिविजयायो अट्ठावीसाए 2 सलिलासहस्सेहिं अापरेमाणी 2 पंचहिं सलिलासयसहस्सेहिं बत्तीसाए श्र सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगई दालइत्ता पुरस्थिमेणं लवणसमुह समप्पेइ, अवसिट्ठ तं चेवत्ति 2 / एवं णारिकतावि उत्तराभिमुही अव्वा, णवरमिमं णाणत्तं गंधावइवट्टवेअद्धपव्वयं जोगणेणं .. असंपत्ता पञ्चत्थाभिमुही पावत्ता समाणी अवसिटुंतं चेव पवहे अ मुहे अ जहा हरिकतासलिला इति 3 / गीलवंते णं भंते ! वासहरपव्वए कइ कूडा परागत्ता ?, मोग्रमा ! नव कडा पराणत्ता, तंजहा-सिद्धाययणकडे 2, सिद्धे 1 णीले 2 पुव्वविदेहे 3 सीया य 4 कित्ति 5 णारी अ६ / अवरविदेहे 7 रंगकडे 8 उवदंसणे चेव 1 // 1 // 4 / सव्वे एए कूड़ा पंचसइया रायहाणीउ उत्तरेणं 5 / से केण?णं भंते ! एवं वुच्चइ-णीलवंते वासहरपब्वर 2 ?. गोयमा ! गीले णीलोभासे णीलवंते थ इत्थ देवे महिद्धीए जाव परिवसइ सबवेरुलियामए णीलवंते जाव णिच्चेति 6 ॥सूत्रं 111 // कहि णं भंते ! जम्बुद्दीवे 2 रम्मए णामं वासे पराणते ?, गोयमा ! णीलवंतस्स उत्तरेणं रुप्पिस्स दक्खिणेणं पुरथिमलवणसमुदस्स पचत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरस्थिमेणं एवं जह चेच हरिवासं तह चेव रम्मयं वासं भाणिश्रव्वं, णवरं दक्खिणेणं जीवा उत्तरेणं धणु अवसेसं तं चेव 1 / कहि णं भंते ! रम्मए वासे गंधावईणामं वट्टवेयद्धपव्वए पराणत्ते ?, गोत्रमा ! णरकताए पचत्थिमेणं णारीकंताए पुरथिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थ णं गंधावईणामं वट्टवेअद्धे पवए पराणत्ते, जं चेव विग्रडावइस्स तं चेव गंधावइस्सवि वत्तव्वं, अट्ठो बहवे उप्पलाई जाव गंधावईवरणाइं गंधावइप्पभाई पउमे श्र इत्थ देवे महिद्धीए जाव पलियो.