SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 118 / [ श्रीमदागमसुधासिन्धुः / सप्तमी विभागः // 1 // सुभद्दा य 1 विसाला य 10, सुजाया 11 सुमणा 12 विश्रा। सुदंसणाए जंबूए, णामधेजा दुवालस // 2 // 15 / जंबूए णं अट्ठट्टमंगलगा 16 / से केण?णं भंते ! एवं वुच्चइ-जंबू सुदंसणा 2 ?, गोत्रमा ! जंबूए णं सुदंसणाए अणाढिए णाम देवे जंबूद्दीवाहिवई परिवसइ महिद्धीए, से णं तत्थ चउगहं सामाणिसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं, जंबुद्दीवस्स णं दीवस्स जंबूए सुदंसणाए. अणादियाए रायहाणीए अण्णेसिं च बहूणं देवाणं य देवीण य जाव विहरइ, से तेण?णं गोयमा ! एवं वुचइ, जंबू सुदसणा 2, अदुरुत्तरा. णं च णं गोमा ! जंबूसुदंसणा जाव भुविं च 3 धुवा णिया सासया अक्खया जाव अवट्ठिया 17 / कहि णं भंते ! अणादियस्स देवस्स अणाढिया णामं रायहाणी पराणत्ता ?, गोमा ! जंबुद्दीवे. मंदरस्स पव्वयस्स उत्तरेणं जं चेव पुववरिणधे जमिगापमाणं तं चेव णेथव्वं, जाव उववायो अभिसेश्रो श्र निरवसेसोत्ति 18 // सूत्रं 11 // से केणढणं भंते ! एवं वुच्चइ उत्तरकुरा 2 ?, गोमा ! उत्तरकुराए उत्तरकुरूणामं देवे परिवसइ महिद्धीए जाव पलिश्रोवमट्टिइए, से तेण?णं गोत्रमा ! एवं वुच्चइ उत्तरकुरा 2, अदुत्तरं च णंति जाव सासए 1 / कहि णं भंते ! महाविदेहे वासे मालवंते णामं वक्खारपवए पराणते ?. गोयमा! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं उत्तरकुराए पुरस्थिमेणं वच्छस्स चक्वट्टिविजयस्स पचत्थिमेणं एत्थ णं महाविदेहे वासे मालवंते णामं वक्खारपब्बए पराणत्ते उत्तरदाहिणायए पाईणपडीणविच्छिराणे जं चेव गंधमायणस्स पमाणं विक्खंभो अ णवरमिमं गाणत्तं सव्ववेरुलिग्रामए अवसिटुंतं चेव जाव गोत्रमा ! नव कूडा पराणत्ता, तंजहा-सिद्धाययणकूडे-सिद्धे य मालवंते उत्तरकुरु कच्छसागरे रयए। सीबोय पुराणभद्दे हरिस्सहे चेव बोद्धव्वे // 1 // 2 / कहिणं भंते ! मालवंते वक्खारपव्वए
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy