SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जबूद्वीपप्रज्ञप्त्युपाङ्ग सूत्रं चतुर्थो वक्षस्कारः ] [ 119 सिद्धाययणकडे णामं कड़े पराणते ?, गोत्रमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चत्थिमेणं एस्थ णं सिद्धाययणे कूडे णामं कुडे पराणत्ते, पंच जोत्रणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव जाव रायहाणी 3 / एवं मालवंतस्स कूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहिं अव्वा, कूडसरिसणामया देवा 4 / कहि णं भंते ! मालवंते सागरकूडे नामं कूडे पराणते ?, गोत्रमा ! कच्छकूडस्स उत्तरपुरस्थिमेणं रययकूडस्स दक्खिणेणं एत्थ णं सागरकूडे णामं कूडे पराणत्ते, पंच जोत्रणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव सुभोगा देवी रायहाणी उत्तरपुरस्थिमेणं रययकूडे भोगमालिणी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं णेश्रव्वा एक्केणं पमाणेणं 5 // सूत्रं 12 // कहि णं भंते ! मालवंते हरिस्सहकूडे णामं कूडे पराणते ?, गोत्रमा ! पुराणभहस्स उत्तरेणं णीलवंतस्स दक्खिणेणं एत्थ णं हरिस्सहकूडे णामं कूडे पराणत्ते, एगं जोअणसहस्सं उद्धं उच्चत्तेणं जमगपमाणेणं णेशव्वं 1 / रायहाणी उत्तरेणं असंखेज्जे दीवे अगणमि जंबुद्दीवे दीवे उत्तरेणं बारस जोत्रणसहस्साई श्रोगाहित्ता एत्थ णं हरिस्सहस्स देवस्स हरिस्सहाणामं रायहाणी पराणत्ता, चउरासीई जोत्रणसहस्साई श्रआयामविक्खंभेणं बे जोयणसयसहस्साई पराणहिँ च सहस्साई छच छत्तीसे जोत्रणसए परिक्खेवेणं सेसं जहा चमरचंचाए रायहाणीए तहा पमाणं भाणिअव्वं, महिद्धीए महज्जुईए 2 / से केण?णं भंते ! एवं वुच्चइ मालवंत वक्खारपब्वए 2?, गोत्रमा ! मालवंते णं वक्खारपव्वए तत्थ तत्थ देसे 2 तहिं 2 बहवे सरिश्रागुम्मा णोमालियागुम्मा जाव मगदंति थागुम्मा, ते णं गुम्मा दसद्धवरणं कुसुमं कुसुमेति, जे णं तं मालवंतस्स वक्खारपव्वयस्स बहुसमरमणिज्जं भूमिभागं वायविधुअग्ग-सालामुक-पुष्फपुंजोवयारकलियं करेंति, मालवंते श्र इत्थ
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy