SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र : चतुर्थो वक्षस्कारः ] / 117 तह अवरदक्खिणेणं च / अट्ठ दस बारसेव य भवंति जबसहस्साई // 1 // अणिवाहिवाण पञ्चत्थिमेण सत्तेव होंति जंबूयो। सोलस साहस्सीयो चउदिसिं पायरक्खाणं // 2 // जंबूए णं तिहिं सइएहिं वणसंडेहिं सव्वश्रो समंता संपरिक्खित्ता, जंबूए णं पुरथिमेणं पराणासं जोषणाई पढम वणसंडं श्रोगाहित्ता एत्थ णं भवणे पराणत्ते कोसं थायामेणं सो चेव वराणो सयणिज्ज च, एवं सेसासुवि दिसासु भवणा 11 / जंबूए णं उत्तरपुरथिमेणं पढमं वणसंडं परणासं जोषणाई श्रोगाहित्ता एत्थ णं चत्तारि पुक्खरिणीयो पराणत्तायो, तंजहा-पउमा 1 पउमप्पभा 2 कुमुदा 3 कुमुदप्पमा 4, तायो णं कोसं थायामेणं श्रद्धकोसं विक्खंभेणं पंचधणुसयाई उव्वेहेणं वगणो 12 / तासि णं मज्झे पासायवडेंसगा कोसं थायामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उद्धं उच्चत्तेणं वगणयो सीहासणा सपरिवारा 13 / एवं सेसासु विदिसासु गाहा-पउमा पउमप्पभा चेव, कुमुदा कुमुदप्पहा / उप्पलगुम्मा णलिणा, उप्पला उप्पलुजला // 1 // भिंगा भिग्गप्पभा चेव, अंजणा कजलप्पभा। सिरिकता सिरिमहिश्रा, सिरिचंदा चेव सिरिनिलया // 2 // जंबूए णं पुरथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स दक्खिणेणं एत्थ णं कूडे पराणत्ते श्रट्ट जोत्रणाई उद्धं उच्चत्तेणं दो जोत्रणाइं उव्वेहेणं मूले अट्ठ जोषणाई अायामविक्खंभेणं बहुमज्झदेसभाए छ जोत्रणाई आयामविक्खंभेणं उमरिं चत्तारि जोषणाई आयामविक्खंभेणं-पणवीसट्ठारस बारसेव मूले अ मज्झि उवरिं च / सविसेसाई परिरयो कूडस्स इमस्स बोद्धव्वो // 1 // मूले विच्छिणे मज्झे संखित्ते उवरिं तणुए सव्वकणगामए अच्छे वेइग्रावणसंडवगणयो, एवं सेसावि कूडा इति 14 / जंबूए णं सुदंसणाए दुवालस णामधेजा पत्नत्ता, तंजहा-सुदंसणा 1 अमोहा 2 य, सुप्पबुद्धा 3 जसोहरा 4 / विदेहजंबू 5 सोमणसा 6, णित्रया 7 णिश्चमंडिया 8
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy