________________ 110 ] / श्रीमदागमसुधासिन्धुः / सप्तमो विभागः कोडीए.पुरथिमिल्लं वक्खारपव्वयं पुट्टा, एवं पञ्चस्थिमिल्लाए जाव पचत्थिमिल्लं वक्खारपव्वयं पुट्ठा 2 / तेवराणं जोत्रणसहस्साइं थायामेणंति तीसे णं धणु दाहिणेणं सढि जोश्रणसहस्साइं चत्तारि अ अट्ठारसे जोपणसए दुवालस य एगूणवीसइभाए जोत्रणरस परिक्खेवेणं 3 / उत्तरकुराए णं भंते ! कुराए केरिसए श्रायारभावपडोबारे पराणत्ते ?, गोयमा ! बहुसमरमणिज्जे भूमिभागे पसणत्ते, एवं पुव्ववरिणया जच्चेव सुसमसुसमावत्तवव्या सच्चेव णेयव्वा जाव पउमगंधा 1 मित्रगंधा 2 अममा 3 सहा 4 तेतली 5 सणिचारी 6,4 // सूत्रं८८ // कहि णं भंते ! उत्तरकुराए जमगाणामं दुवे पव्वया पराणत्ता ?, गोत्रमा ! णीलवंतस्स वासहरपव्वयस्स दक्खिणिलायो चरिमंतायो अट्टजोगुणसए चोत्तीसे चत्तारि अ सत्तभाए जोत्रणस्स अबाहाए सीअाए महाणईए उभयो कूले एत्थ णं जमगाणामं दुवे पव्वया पराणत्ता, जोत्रणसहस्सं उट्ट उच्चत्तेणं अड्डाइजाइं जोयणसयाई उव्वेहेणं मूने एगं जोश्रणसहस्सं थायामविक्खंभेणं मज्झे अद्धट्टमाणि जोपणसयाई अायामविक्खंभेणं उवरिं पंच जोत्रणसयाई अायामविक्खंभेणं मूले तिरिगा जोग्रणसहस्साई एगं च वावट्ठ जोगुणसयं किंचिविसेसाहियं परिम्खेवेणं मज्झे दो जोत्रणसहस्साई तिमिण बावत्तरे जोश्रणसए किंचिविसेसाहिए परिक्खेवेणं उवरि एगं जोत्रणसहस्सं पंच य एकासीए जोयणसए किंचिविसेसाहिए परिक्खेवेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुया जमगसंगणसंठिया सव्वकणगामया अच्छा सराहा १।पत्तेयं 2 पउमवरवेइयापरिक्खित्ता पत्तेयं 2 वणसंडपरिक्खित्ता, तायो णं पउमवरवेइयायो दो गाऊयाई उद्धं उच्चत्तेणं पंच धणुसयाई विक्खंभेणं, वेइश्रावणसराडवराणो भाणियब्बो 2 / तेसि णं जमगपन्वयाणं उप्पिं बहुसमरमणिज्जे भूमिभागे पराणत्ते, जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं दुवे पासायवडेंसगा पराणत्ता, ते णं पासायवडेंसगा बावट्टि जोगणाई श्रद्धजोत्रणं च उद्धं उच्चत्तेणं इकतीसं जोषणाई कोसं