________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्रं :: चतुर्थो वक्षस्कारः ] [ 111 च आयामविक्खंभेणं पासायवराणो भाणिवो 3 / सीहासणा सपरिवारा जाव एत्थ | जमगाणं देवाणं सोलसराहं पायरक्खदेवसाहस्सीणं सोलस भदासणसाहस्सीयो पराणत्तायो 4 / से केण?णं भंते ! एवं वुच्चइ जमगा पव्वया 21, गोत्रमा ! जमगपव्वएसु णं तत्थ 2 देसे 2 तहिं 2 वहवे खुड्डाखुड्डियासु वावीसु जाव बिलपंतियासु बहवे उप्पलाई जाव जमगवराणाभाई जमगा य इत्थ दुवे देवा महिद्धीया, ते णं तत्थ चउराहं सामाणिसाहस्सीणं जाव भुजमाणा विहरंति, से तेण?णं गोयमा ! एवं वुचइ-जमगपव्वया 2, अदुत्तरं च णं सासए णामधिज्जे जाव जमगपव्वया 2, 5 / कहि णं भंते ! जमगाणं देवाणं जमिगायो रायहाणीयो पराणत्तायो ?, गोत्रमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं अरणमि जंबुद्दीवे 2 बारस जोत्रणसहस्साई श्रोगाहित्ता एत्थ णं जमगाणं देवाणं जमिगायो रायहाणीयो पराणत्तात्रो बारस जोश्रणसहस्साइं पायामविक्खंभेणं सत्तत्तीसं जोश्रणसहस्साई णव य अडयाले जोत्रणसए किंचिविसेसाहिए परिक्खेवेणं, पत्ते 2 पायारपरिक्खित्ता 6 / ते णं पागारा सत्तत्तीसं जोगणाई श्रद्धजोगणं च उद्धं उच्चत्तेणं मूले श्रद्धत्तेरस जोषणाई विक्खंभेणं मज्मे छ सकोसाइं जोषणाई विक्खंभेणं उवरि तिरिण सश्रद्धकोसाई जोगणाई विक्खंभेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पिं तणुश्रा बाहिं वट्टा यंतो चउरंसा सव्वरयणामया अच्छा 7 / ते णं पागारा णाणमणिपंचवराणेहिं कविसीसएहिं उवसोहिश्रा, तंजहा-किरहेहिं जाव सुकिल्लेहि, ते णं कविसीसगा श्रद्धकोसं थायामेणं देसूणं श्रद्धकोसं उद्धं उच्चत्तेणं पंच धणुसयाई बाहल्लेणं सव्वमणिमया अच्छा 8 / जमिगाणं रायहाणीणं एगमेगाए बाहाए पणवीसं पणवीसं दारसयं पराणत्तं, ते णं दारा बावडिं जोगुणाई श्रद्धजोअणं च उद्धं उच्चत्तेणं इकतीसं जोषणाई कोसं च विक्खं. भेणं तावइयं चेव पवेसेणं, सेवा वरकणगथूभित्रागा एवं रायप्पसेणइज