________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्रं चतुर्थो वक्षस्कारः ] [ 109 मायणकूडे 2 गंधिलावईकूडे 3 उत्तरकूरुकुडे 4 फलिहकूडे 5 लोहियक्खकूड़े 6 पाणंदकूडे 7, 3 / कहि णं भंते ! गंधमायणे क्क्खारपब्वए सिद्धाययणकूडे णामं कूडे पराणते ?, गोत्रमा ! मंदरस्स पञ्चयस्स उत्तरपञ्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरस्थिमेणं, एत्थ णं गंधमायणे वक्खारपव्वए सिद्धाययणकडे णामं कूडे पराणत्ते, जं चेव चुल्लहिमवंते सिद्धाययणकूडस्स पमाणं तं चेव एएसि सव्वेसिं भाणिश्रव्वं 4 / एवं चेव विदिसाहिं तिरािण कूडा भाणियव्वा, चउत्थे ततिअस्स उत्तरपञ्चत्थिमेणं पंचमस्स दाहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहिअक्खेसु भोगंकरभोगवईयो देवयायो सेसेसु सरिसणाम्या देवा, छसुवि पासायवडेंसगा रायहाणीयो विदिसासु 5 / से केणटेणं भंते ! एवं वुच्चइ गंधमायणे वक्खारपव्वए 2 ?, गोयमा ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहा णामए कोट्टपुडाण वा जाव पीसिन्जमाणाण वा उकिरिजमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा जाव पोराला मणुगणा जाव गंधा अभिणिस्सवन्ति, भवे एप्रारूवे ?, णो इण? समढे, गंधमायणस्स णं इत्तो इट्टतराए चेव जाव गंधे पराणत्ते से एएणतुणं गोत्रमा ! एवं वुच्चइ गंधमायणे वक्खारपव्वए 2, 1 / गंधमायणे श्र इत्थ देवे महिद्धीए परिवसइ, अदुत्तरं च णं सासए णामधिज्जे इति 6 // सूत्रं 87 // कहि णं भंते ! महाविदेहे वासे उत्तरकुरा णामं कुरा पण्णत्ता, गोयमा ! मंदरस्स पव्वयस्स उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दक्खिणेणं गंधमायणस्स वक्खारपवयस्स पुरथिमेणं मालवंतस्स वक्खारपव्वयस्स पञ्चत्थिमेणं एत्थ णं उत्तरकुरा णामं कुरा पराणत्ता पाईणपडीणायया उदीण-दाहिणविच्छिण्णा श्रद्धचंद-संगणसंठिया इक्कारस जोश्रणसहस्साई अट्ठ य बायाले जोश्रणसए दोगिण अ एगूणवीसइभाए जोत्रणस्स विक्खंभेणंति 1 / तीसे जीवा उत्तरेणं पाईणपडीणायया दुहा वक्खारपव्वयं पुट्ठा, तंजहा-पुरथिमिलाए