SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्रं // तृतीयो वक्षस्कार : ] [ 87 चउरासीइए दंतिसयसहस्साणं चउरासीइए रहसयसहस्साणं छगणउइए मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जणवयसहस्साणं छराणउइए गामकोडीणं णवणउइए दोणमुहसहस्साणं श्रडयालीसाए पट्टणसहस्साणं चउव्वीसाए कबडसहस्साणं चउव्वीसाए मडंबसहस्साणं वीसाए यागरसहस्साणं सोलसराहं खेडसहस्साणं चउदसराहं संवाहसहस्साणं छप्पराणाए अंतरोदगाणं एगणपण्णाए कुरजाणं विणीयाए रायहाणीए चुल्लहिमवंत-गिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अराणेसिं च बहूणं राईसरतलवर जाव सत्थवाहप्पभिईणं आहेबच्चं पोरेवच्चं भट्टित्तं सामित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे श्रोहयणिहएसु कंटएसु उद्धिअमलिएसु सव्वसत्तुसु णिजिएसु भरहाहिवे णरिंदे वरचंदणचच्चियंगे वरहाररइअवच्छे वरमउडविसिट्ठए वरवत्थभूसणधरे सव्वोउग्र-सुरहि-कुसुमवरमल्लसोभियसिरे वरणाडग-नाडइजवरइस्थिगुम्मसद्धिं संपरिखुड़े सव्वोसहिसब्बरयण-सव्वसमिइसमग्गे संपुराणमणोरहे हयामित्तमाणमहणे पुव्वकयतवप्पभावनिविट्ठसंचिअफले भुजइ माणुस्सए सुहे भरहे णामधेज्जेत्ति ॥सूत्रं७० // तए णं से भरहे राया अराणया कयाइ जेणेव मजणघरे तेणेव उवागच्छइ 2 त्ता जाव ससिव्व पिअदसणे णरवई मज्जाघरायो पडिणिक्खमइ 2 ता जेणेव श्रादंसघरे जेणेव सीहासणे तेणेव उवागच्छइ 2 त्ता सीहासणवरगए पुरत्थाभिमुहे णिसीइ 2 ता श्रादंसघरंसि अत्ताणं देहमाणे 2 चिट्ठइ 1 / तए णं तस्स भरहस्स रगणो सुभेणं परिणामेणं पसत्थेहिं अन्झवसाणेहिं लेस्साहिं विसुज्झमाणीहिं 2 ईहापोह-मग्गणगवेसणं करेमाणस्स तयावरिजाणं कम्माणं खएणं कम्मरयविकिरणकरं अपुव्वकरणं पविट्ठस्स अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुराणे केवलवरनाणदंसणे समुप्पराणे 2 / तए णं से भरहे केवली सयमेवाभरणालंकारं प्रोमुबइ 2 ता सयमेव पंचमुट्टियं लोगं करेइ 2 ता
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy