SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीमज्जम्बूद्वीपप्रज्ञप्त्युपाङ्ग सूत्र :: तृतीयो वक्षस्कारः ] [ 73 दिसि वेबद्धपव्वयाभिमुहे पयाते प्रावि होत्था // सूत्रं 63 // तए णं से भरहे राया तं दिव्वं चक्करयणं जाव वेश्रद्धस्स पव्वयस्स उत्तरिल्ले णितंबे तेणेव उवागच्छइ 2 ता वेश्रद्धस्स पब्वयस्स उत्तरिल्ले णितंबे दुवालसजोयणायामं जाव पोसहसालं अणुपविसइ जाव णमिविणमीणं विजाहरराईणं अट्ठमभत्तं पगिराहइ 2 ता पोसहसालाए जाव णमि-विणमि-विजाहररायाणो मणसी करेमाणे 2 चिट्ठइ 1 / तए णं तस्स भरहस्स रगणो अट्टमभत्तंसि परिणममाणंसि णमिविणमीविजाहररायाणो दिव्वाए मईए चोइअमई अराणमराणस्स अंतिधे पाउभवंति 2 ता एवं वयासी-उप्पराणे खलु भो देवाणुप्पिा ! जंबुद्दीवे दीवे भरहे वासे भरहे राया चाउरंत. चकवट्टी तं जीप्रमेयं तीथ-पच्चुप्पगण-मणागयाणं विजाहरराईणं चक्कवट्टीणं उवत्थाणिग्रं करेत्तए 2 / तं गच्छामो णं देवाणुप्पिया ! अम्हेवि भरहस्स रराणो उवत्थाणिग्रं करेमो इति कट्ट विणमी णाऊणं चक्कवट्टि दिवाए मईए चोइत्रमई माणुम्माणप्पमाणजुत्तं तेअस्सि रूवलक्खणजुत्तं ठिय-जुव्वण-केसवट्ठिपणहं सव्वरोगणासणिं बलकरि इच्छिन-सी उगहफासजुत्तं-तिसु तणुग्रं तिसु तंबं तिवलीगतिउराणयं तिगंभीरं / तिसु कालं तिसु सेयं तित्रायतं तिसु अविच्छिण्णं // 1 // समसरीरं भरहे वासंमि सव्वमहिलप्पहाणं सुदर--थण-जघण-वरकर-चलण-णयण-सिरसिज-दसण-जणहिश्रय-रमण-मणहरिं सिंगारागार जाव जुत्तोवयारकुसलं अमरवहणं सुरूवं रूवेणं अणुहरंती सुभई भद्दमि जोव्वणे वट्टमाणिं इत्थीरयणं णमी श्र रयणाणि य कडगाणि य तुडियाणि श्र गेराहइ 2 ता ताए उकिट्टाए तुरिथाए जाव उद्धृवाए विजाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति 2 त्ता अंतलिक्खपडिवराणा सखिखिणीयाई जाव जएणं विजएणं वद्धावेंति 2 ता एवं वयासी-अभिजिए णं देवाणुप्पिश्रा ! जाव अम्हे देवाणुप्पियाणं आणत्तिकिंकरा इतिकटु तं पडिच्छंतु णं देवाणुप्पिया ! मोबणे वट्टमा ता ताए उकिन्छति 2
SR No.004368
Book TitleAgam Sudha Sindhu Part 07
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1978
Total Pages532
LanguageSanskrit
ClassificationBook_Devnagari, agam_jambudwipapragnapti, agam_jambudwipapragnapti, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy