SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीमत्प्रज्ञापनोपाङ्ग-सूत्रम् पदं 2] इत्थ सोहम्मवडिसए, ते णं वडिंसया सव्वरयणामया अच्छा जाव पडिरूवा, एत्थ णं सोहम्मगदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, तिसुवि लोगस्स असंखिजइभागे 2 / तत्थ णं बहवे सोहम्मगदेवा परिवसंति महिड्डिया जाव पमासेमाणा, ते णं तत्थ साणं साणं विमाणावाससयसहस्साणं साणं साणं अग्गमहिसीणं साणं साणं सामाणियसाहस्सीणं एवं जहेव श्रोहियाणं तहेव एएसिपि भाणियव्वं जाव आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मगकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेबच्चं पोरेवच्चं जाव विहरंति 3 / सक्के इत्थ देविदे देवराया परिवसइ, वजपाणी पुरंदरे सयकतू सहस्तक्खे मघवं पागसासणे दाहिणड्डलोगाहिवई बत्तीस-विमाणावाससयसहस्माहिदई एरावणवाहणे सुरिंदे भरयंबरवत्थधरे बालइय-मालमउडे नवहेम-चारु-चित्त-चंचल-कुडल-विलिहिज्जमाणगंडे महिडिए जाव पभासेमाणे से णं तत्थ बत्तीसाए विमाणावास-सयसहस्साणं चउरासीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउराहं लोगपालाणं थट्टराहं अग्गमहिसीणं सपरिवाराणं तिराहं परिसाणं सत्तराहं अणीयाणं सत्तराहं अणीयाहि. वईणं चउराहं चउरासीणं थायरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं मोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य थाहेवच्चं पोरेवच्चं कुब्वेमाणे जाव विहरइ 3 // सू० 52 // कहि णं भंते ! ईसाणाणं देवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! ईसाणगदेवा परिवसंति ?, गोयमा ! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजायो भूमिभागायो उड्ढ चंदिमसूरिय-गहनक्खत्त-तारारूवाणं बहूइं जोयणसयाई बहूई जोयणसहस्साई जाव उड्ढे उप्पइत्ता एत्थ णं ईसाणे णामं कप्पे पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिराणे, एवं जहा सोहम्मे जाव पडिरूवे, तत्थ णं ईसाणगदेवाणां अट्ठावीसं विमाणावाससयसहस्सा भवंतीतिमक्खायं, ते णं विमाणा
SR No.004367
Book TitleAgam Sudha Sindhu Part 06
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy