SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 64] [ श्रीमदागमसुधासिन्धुः / षष्ठो विभागः उत्तमवेउव्विणो पवरवत्थ-गंध-मल्लाणुलेवणधरा महिड्डिया महज्जुइया महायसा महाबला महाणुभागा महासोक्खा हारविराइयवच्छा कडयतुडिय-थंभियभुया अंगद-कुंडल-मट्ठ-गंडतल-कन्नपीढधारी विचित्तहत्थाभरणा विचित्तमालामउली कलाणग-पवरवत्थपरिहिया कल्लाणग-पवरमल्लाणुलेवणा भासुरखोंदी पलंबवणमालधरा दिवेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघयणेणं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिवाए जुईए दिव्वाए पभाए दिवाए छायाए दिव्वाए अचीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसायो उज्जोवेमाणा पभासेमाणा 3 / ते णं तत्थ साणं साणं विमाणावास-सयसहस्साणं साणं साणं सामाणियसाहस्सीणं साणं साणं तायत्तीसगाणं साणं साणं लोंगपालाणं साणं साणं अग्गमहिसीणं सपरिवाराणं साणं साणं परिसागां साणं साणं अणियाणां साणं साणं अणियाहिवईणं साणं साणं पायरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं वेमाणियाणं देवाण य देवीण य अाहेवच्चं पोरेवच्चं जाव दिव्वाई भोगभोगाइं भुजमाणा विहरंति 4 // सू० 51 // कहि णं भंते ! सोहम्मगदेवाणं पजत्तापजत्ताणं ठाणा पन्नत्ता ?, कहि णं भंते ! सोहम्मगदेवा परिवसंति ?, गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जायो भूमिभागायो जाब उड्ड दूरं उप्पड़ता एत्थ णं सोहम्मे णामं कप्पे पन्नत्ते पाईणपडीणायए उदीण-दाहिण-विच्छिन्ने श्रद्धचंद-संगणसंठिए अच्चिमालिभासरासिवण्णाभे असंखेजाबो जोयणकोडीयो असंखेजायो जोयणकोडाकोडीयो आयामविक्खंभेणं असंखेजागोजोयणकोडाकोडीश्रो परिक्खेवेणं सबरयणामए अच्छे जाव पडिरूवे, तत्थ णं सोहम्मगदेवाणं बत्तीस-विमाणावास-सयसहस्सा भवंतीतिमक्खायं 1 / ते णं विमाणा सव्वरयणामया अच्छा जाव पडिरूवा, तेसिणं विमाणाणं बहुमज्मदेसभागे पंच वडिंसंया पत्नत्ता, तंजहा-असोगवडिसए सत्तवण्णवडिसए चंपगवडिंसए चूयवडिसए मज्झे
SR No.004367
Book TitleAgam Sudha Sindhu Part 06
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy