SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 66 ] [ श्रीमदागमसुधासिन्धुः / षष्ठो विभागः सव्वरयणामया जाव पडिरूवा, तेसिणं बहुमज्झदेसमागे पंच वडिसया पन्नत्ता, तंजहा-यंकव डिसए फलिहवडिसए रयणवडिसए जातरूववडिसए मज्झे इत्थ ईसाणवडिसए, ते णं वडिंसया सवरयणामया जाव पडिरूवा, एत्थ णं ईसाणगदेवाणं पजत्तापजत्ताणं ठाणा पत्नत्ता, तिसुवि लोगस्स असंखेजइभागे, सेसं जहा सोहम्मगदेवाणं जाव विहरंति, इसाणे इत्थ देविंदे देवराया परिवसइ, सूलपाणी वसहवाहणे उत्तरडलोगाहिवई अट्ठावीस-विमाणावास-सयसहस्साहिवई अरयंबरवत्थधरे, सेसं जहा सक्कस्स जाव पभासेमाणे, से णं तत्थ अट्ठावीसाए विमाणावास-सयसहस्सागां असीईए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणां चउराहं लोगपा. लागां अट्ठराहं अग्गमहिसीणं सपरिखाराणं तिराहं परिसाणं सत्तराहं अणियाणां सत्तरहं अणियाहिबईणां चउराहं असीईणं आयरक्खदेवसाहस्सीणां अन्नेसिं च बहूगां ईसाणकप्पवासीयां वेमाणियागां देवाण य देवीण य आहेयच्चं पोरेवच्चं जाव विहरइ 1 / कहि णं भंते ! सणंकुमारदेवाणां पजत्तापजत्ताणां ठाणा पन्नत्ता ?, कहि णं भंते ! सणंकुमारा देवा परिवसंति?, गोयमा ! सोहम्मस्स कप्पस्स उप्पिं सपक्खि सपडिदिसिं बहूई जोयणाई बहूई जोयणमयाइं बहूइं जोयणसहस्साई बहूइं जोयणसयसयम्साई बहुगीयो जोयणकोडीयो बहुगीयो जोयणकोडाकोडीयो उड्ड दूरं उप्पइत्ता एत्थ णं सणकुमारे णामं कप्पे पन्नत्ते, पाईणपडीणायए उदीण-दाहिणविच्छिण्णे जहा सोहम्मे जाव पडिरूवे, तत्थ णं सणंकुमाराणं देवाणं बारस विमाणावाससयसहस्सा भवंतीतिमक्खायं, ते णं विमाणा सव्वरयणामया जाव पडिरूवा, तेसिणं विमाणाणं बहुमझदेसभागे पंच वडिंसगा पन्नत्ता, तंजहा-असोगवडिसए सत्तवन्नवडिसए चंपगवडिसए चूयवडिसए मज्झे एत्थ सणंकुमारवडिसए, ते णं वडिंसया सव्वरयणामया अच्छा जाव पडिरूवा, एत्थ णं सणंकुमारदेवाणं
SR No.004367
Book TitleAgam Sudha Sindhu Part 06
Original Sutra AuthorN/A
AuthorJinendravijay Gani
PublisherHarshpushpamrut Jain Granthmala
Publication Year1976
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy