________________ 42] [ श्रीमदागमसुधासिन्धुः :: पञ्चमो विभाग ते भंते ! णिग्गंथे पावयणे एवं सुपराणत्ते सुभासिए सुविणीए सुभाविए अणुत्तरे ते भंते ! णिग्गंथे पावयणे, धम्मं णं आइक्खमाणा तुम्भे उवसमं बाइक्खह, उवसमं बाइक्खमाणा विवेगं बाइक्खह, विवेगं बाइक्खमाणा वेरमणं बाइक्खह, वेरमणं बाइक्खमाणा अकरणं पावाणं कम्माणं बाइक्खह, णत्थि णं अराणे केइ समणे वा माहणे वा जे एरिसं धम्ममाइक्खित्तए, किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउब्भूबा तामेव दिसं पडिगया / / सू० 35 // तए णं कूणिए राया भंभसारपुत्ते समणस्स भगवत्रो महावीरस्स अंतिए धम्मं सोचा णिसम्म हट्टतुट्ट जाव हियए उठाए उठेइ उट्ठाए उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो श्रायाहिणं पयाहिणं करेति 2 ता वंदति णमंसति वंदित्ता णमंसित्ता एवं वयासी-सुक्खाए ते. भंते ! णिग्गंथे पावयणे जाव किमंग पुण एत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए // सू० 36 // तए णं तायो सुभद्दापमुहायो देवीयो समणस्स भगवो महावीरस्स अंतिए धम्मं सोचा णिसम्म हट्टतुट्ठ जाव हिश्रयायो उट्ठाए उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो पायाहिणं पयाहिणं करेंति 2 ता वंदंति णमंसंति वंदित्ता हामंसित्ता एवं वयासी-सुअक्खाए ते भंते ! णिग्गंथे पावयणे जाव किमंग पुण इत्तो उत्तरतरं ?, एवं वदित्ता जामेव दिसि पाउन्भूयायो तामेव दिसि पडिंगयायो। समोसरणं समत्तं ॥सू० 37 // .. तेणं कालेणं तेणं समएणं समणस्स भगवत्रो महावीरस्स जेट्ठ अंतेवासी इंदभूई नाम अणगा रेगोयमसगोत्तेणं सत्तुस्सेहे समचउरंसमंगणसंठिए वइरोसह-नारायसंघयणे कणग-पुलक-निग्घस-पम्हगोरे उम्गतवे दित्ततवे तत्ततवे : महातवे घोरतवे उराले घोरे घोरगुणे घोरतवस्सी घोरखंभचेरवासी उच्छूटसरीरे संखित्त-विउल-तेअलेस्से समणस्स भगवयो महावीरस्स अदूरसामंते उड्डजाणू अहोसिरे झाणकोट्टोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरति 1 / तए णं से भगवं